मुकुट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुकुटम्, क्ली, (मङ्कते मण्डयति । मकि + उटन् नलीपश्चेति न्यासः ।) स्वनामख्यातशिरोभूष- णम् । तत्पर्य्यायः । किरीटम् २ । इत्यमरः । २ । ६ । १०२ ॥ मौलिः ३ कोटीरम् ४ उष्णी- षम् ५ । इति हेमचन्द्रः । ३ । ३१४ ॥ मकुटम् ६ मौलीकः ७ शेखरम् ८ अवतंसः ९ वतंसः १० उत्तंसः ११ उष्णीषकम् १२ कौटीरकम् १३ । इति शब्दरत्नावली ॥ (यथा, हरिवंशे । ८६ । ७७ । “मुकुटश्चापतत्तस्य काञ्चनो वज्रभूषितः ।” तथा च महाभारते । १ । ३० । ३८ । “रजांसि मुकुटान्येषा मुत्थितानि व्यधर्षयन् ।” टाप् । स्त्री, मातृगणविशेषः । यथात्रैव । ९ । ४६ । २३ । “कालेहिका वामनिका मुकुटा चैव भारत ! ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुकुट नपुं।

किरीटम्

समानार्थक:मुकुट,किरीट,मौलि,उष्णीष

2।6।102।1।2

मण्डनं चाथ मुकुटं किरीटं पुन्नपुंसकम्. चूडामणिः शिरोरत्नं तरलो हारमध्यमगः॥

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुकुट¦ पु॰ मकि--उट पृषो॰।

१ शिरोभूषणे अमरः।

२ अङ्गुली-मोटने स्त्री शब्दर॰ ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुकुट¦ n. (-टं) A crest, a diadem, a tiara. f. (-टी) Snapping the fingers. E. मकि to adorn, aff. उट, and उ substituted for the radical vowel, form irr.; also मकुट |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुकुटम् [mukuṭam], 1 A crown, tiara, diadem; मुकुटरत्नमरीचिभिर- स्पृशत् R.9.13. [मुकुट is crescent-shaped, the किरीट is pointed and the मौलि has three points.]

A crest.

A peak, point. -Comp. -उत्पलः a crest-gem.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुकुट mn. ( ifc. f( आ). )a tiara , diadem , crown (said to be crescent-shaped ; the किरीत्, a being pointed , and the मौलिhaving three points) Inscr. MBh. Ka1v. etc.

मुकुट m. a crest , point , head(See. त्रिम्)

मुकुट m. N. of an author(= राय-म्) Cat.

मुकुट m. Pl. N. of a people MBh.

मुकुट n. N. of a तीर्थCat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a तीर्थ sacred to सत्यवादिनी. M. १३. ५०.
(II)--a hill, west of the शितोद; फलकम्:F1:  वा. ३६. २८.फलकम्:/F residence of the Pannagas. फलकम्:F2:  Ib. ३९. ६२; ४२. ५२.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mukuṭa : m. (pl.): Name of a people.

Their king Vigāhana mentioned by Bhīma among the eighteen famous kings who extirpated their kinsmen, friends, and relatives (aṣṭādaśeme rājānaḥ prakhyātā …/ye samuccicchidur jñātīn suhṛdaś ca sabāndhavān//…mukuṭānāṁ vigāhanaḥ//) 5. 72. 11, 16.


_______________________________
*1st word in right half of page p838_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mukuṭa : m. (pl.): Name of a people.

Their king Vigāhana mentioned by Bhīma among the eighteen famous kings who extirpated their kinsmen, friends, and relatives (aṣṭādaśeme rājānaḥ prakhyātā …/ye samuccicchidur jñātīn suhṛdaś ca sabāndhavān//…mukuṭānāṁ vigāhanaḥ//) 5. 72. 11, 16.


_______________________________
*1st word in right half of page p838_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मुकुट&oldid=503542" इत्यस्माद् प्रतिप्राप्तम्