मुकुर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुकुरः, पुं, (मक + “मकुरदर्द्दुरौ ।” उणा० १ । ४१ । इत्यत्र । बाहुलकादकारस्थाने उकारः इत्युज्ज्वल- दत्तोक्तेः उरच् ।) दर्पणः । (यथा, नैषधे । ४ । ५९ । “कुरु करे गुरुमेकमयोघनं बहिरितो मुकुरञ्च कुरुष्व मे ॥”) वकुलद्रुमः । कुलालदण्डः । इति मेदिनी । रे, २०३ ॥ मल्लिकापुष्पवृक्षः । इति विश्वः ॥ (यथा, मुकुरकुसुमभृङ्गानातपत्रं ध्वजं वा दधिफलमथ नौकामन्नताम्बूलवस्त्रम् । कमलकलसशङ्खं भूषणं काञ्चनं वा भवति सकलसिद्ध्यै श्रेयसे रोगिणाञ्च ॥” इति हारीते द्बितीयस्थाने द्वितीयेऽध्याये ॥) कुलवृक्षः । इति शब्दरत्नावली ॥ कोरकः । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुकुर पुं।

दर्पणः

समानार्थक:दर्पण,मुकुर,आदर्श

2।6।140।1।2

दर्पणे मुकुरादर्शौ व्यजनं तालवृन्तकम्.।

सम्बन्धि1 : मनुष्यः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुकुर¦ पु॰ मकि--उरच् पृषो॰। दर्पणे,

२ वकुलवृक्षे

३ कुलाल-दण्डे, मेदि॰

४ मल्लिकावृक्षे, विश्वः

५ कोलीवृक्षे,शब्दर॰।

६ कोरके च हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुकुर¦ m. (-रः)
1. A mirror.
2. The handle of a potter's lathe.
3. A tree, (Mimusops elengi.)
4. A bud.
5. Arabian jasmine. E. मक् to adorn, उरच् Una4di aff., and उ optionally substituted for the radical vowel, deriv. irr.; also मकुर | [Page569-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुकुरः [mukurḥ], 1 A mirror, looking-glass; गुणिनामपि निजरूप- प्रतिपत्तिः परत एव संभवति । स्वमहिमदर्शनमक्ष्णोर्मुकुरतले जायते यस्मात् Vās.; Śi.9.73; N.22.43.

A bud; see मुकुलः.

The handle of a potter's wheel.

The Bakula tree.

The Mallikā creeper.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुकुर m. a mirror(= मकुर) Ka1v. (See. कर्ण-and मति-म्)

मुकुर m. the stick or handle of a potter's wheel L.

मुकुर m. Mimusops Elengi L.

मुकुर m. Jasminium Zambac L.

मुकुर m. a bud , blossom L. ( g. तारका-दि).

"https://sa.wiktionary.org/w/index.php?title=मुकुर&oldid=355029" इत्यस्माद् प्रतिप्राप्तम्