मुकुल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुकुलः, पुं, क्ली, (मुञ्चति कलिकात्वम् । मुच् + घुलक् । इति भरतः ॥ मुचेरलः । कत्वमुत्वञ्चेति कत्वे अकारस्योत्वे मुकुल इति रायः ।) ईषद्- विकसितकलिका । तत्पर्य्यायः । कुट्मलः २ । इत्यमरः । २ । ४ । १६ ॥ (यथा, रघौ । ९ । ३१ । उपहितं शिशिरापगमश्रिया मुकुलजालमशोभत किंशुके ।”) मकुलः ३ पौटकोरकः ४ । इति शब्दरत्नावली ॥ शरीरम् । आत्मा । इति धरणिः ॥ (राज- पुरुषविशेषः । यथा, राजतरङ्गिण्याम् । ६ । २५३ । “इत्थं लब्धजया राज्ञी तत्क्षणान्न्यग्रहीद्रुषा । यशोधरं शुभधरं मुकुलञ्च सबान्धवम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुकुल पुं-नपुं।

ईषद्विकासोन्मुखपुष्पम्

समानार्थक:कुट्मल,मुकुल

2।4।16।2।4

क्षारको जालकं क्लीबे कलिका कोरकः पुमान्. स्याद्गुच्छकस्तु स्तबकः कुङ्मलो मुकुलोऽस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुकुल¦ पु॰ न॰ मकि--उलच् पृषो॰।

१ ईषद्विकाशितकलि-कायाम् अमरः

२ देहे,

३ आत्मनि च धरणिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुकुल¦ mn. (-लः-लं)
1. An opening bud.
2. The body.
3. The soul or spirit. E. मुच् to let loose, (the flower, &c.) उलच् aff., च changed to क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुकुलः [mukulḥ] लम् [lam], लम् 1 A bud; आविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् Me.21; R.9.31;15.99.

Anything like a bud; आलक्ष्यदन्तमुकुलान् (तनयान्) Ś.7.17.

The body.

The soul or spirit

A bud-like junction of the fingers. (मुकुलीकृ means 'to close in the form of a bud'; अथाग्रहस्ते मुकुलीकृताङ्गुलौ Ku.5.63.) -a. Closed (as eyes). -Comp. -अग्रम् a surgical instrument with a bud-like point.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुकुल n. ( m. g. अर्धर्चा-दि; ifc. f( आ). )a bud (also fig. " a first tooth ") Ka1lid. Pur. S3us3r. (in this sense also मकुलL. )

मुकुल n. the body L.

मुकुल n. the soul L.

मुकुल n. (only n. )a kind of metre Ked.

मुकुल m. (with हास्त)a bud-like junction or bringing together of the fingers of the hand Nalo7d.

मुकुल m. N. of a king and another man Ra1jat.

मुकुल m. (with भट्ट)N. of an author Cat.

मुकुल mf( आ)n. closed (as eyes) , Ma1lati1m. Sch.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MUKULA : A King of the dynasty of Pūru. Mukula, Sṛñjaya, Bṛhadiṣu, Yavīnara and Kṛmila were the sons of King Bāhyāśva. All these five are known as Pāñcālas. Of these the family of Mukula comprised of Maukulyas. Mukula got a son named Pañcāśva. (Chapter 201, Agni Purāṇa.)


_______________________________
*1st word in left half of page 509 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मुकुल&oldid=435390" इत्यस्माद् प्रतिप्राप्तम्