मुक्तक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुक्तकम्, क्ली, (मुच्यते स्मेति । मुच् + क्तः । संज्ञायां कन् ।) क्षेपणीयास्त्रम् । इति केचित् ॥ (काव्य- विशेषः । यथा, साहित्यदर्पणे । ६ । २९५ । “वृत्तगन्धोज्झितं गद्यं मुक्तकं वृत्तगन्धि च ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुक्तक¦ n. (-कं)
1. Any missile weapon.
2. A stanza or sentence com- pleting the sense of a passage.
3. Simple prose. E. मुक्त loosed, let fly, and कन् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुक्तकम् [muktakam], 1 A missile, a missile weapon.

Simple prose (without compound words).

A detached stanza, the meaning of which is complete in itself; see Kāv.1.13; मुक्तकं श्लोक एवैकश्चमत्कारक्षमः सताम्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुक्तक mfn. detached , separate , independent Pur.

मुक्तक n. a missile L.

मुक्तक n. a detached श्लोक(the meaning of which is complete in itself) Ka1vya7d.

मुक्तक n. simple prose (without compound words) Sa1h.

"https://sa.wiktionary.org/w/index.php?title=मुक्तक&oldid=355172" इत्यस्माद् प्रतिप्राप्तम्