मुक्तसङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुक्तसङ्ग¦ त्रि॰ मुक्तः सङ्गोविषयासक्तिर्येन।

१ त्यक्तसर्वविष-यासङ्गे

२ परिव्राजक पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुक्तसङ्ग¦ mfn. (-ङ्गः-ङ्गा-ङ्गं) Disinterested, free from worldly attachment or improper bias. E. मुक्त and सङ्ग attachment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुक्तसङ्ग/ मुक्त--सङ्ग mfn. free from worldly or selfish attachment , disinterested BhP.

"https://sa.wiktionary.org/w/index.php?title=मुक्तसङ्ग&oldid=355352" इत्यस्माद् प्रतिप्राप्तम्