मुक्तहस्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुक्तहस्त¦ त्रि॰ मुक्तः दानाय प्रसारितः न बद्ध इति यावत् हस्तो येन। दानत्गरे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुक्तहस्त¦ mfn. (-स्तः-स्ता-स्तं)
1. Parting with, giving away, liberal.
2. Loosed, let go. E. मुक्त and हस्त the hand.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुक्तहस्त/ मुक्त--हस्त mf( आ)n. open. handed , liberal Mn. Hit.

मुक्तहस्त/ मुक्त--हस्त mf( आ)n. loosed , let go MW.

"https://sa.wiktionary.org/w/index.php?title=मुक्तहस्त&oldid=355367" इत्यस्माद् प्रतिप्राप्तम्