मुक्ता
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
कल्पद्रुमः[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुक्ता, स्त्री, (मुच्यते स्म । मोच्यते निःसार्य्यते इति वा । मुच् + क्तः । टाप् ।) रास्ना । इति रत्नमाला ॥ रत्नविशेषः । मोती इति हिन्दी- भाषा । अस्या अधिष्ठात्री देवता चन्द्रः । इति ज्योतिषम् ॥ तत्पर्य्यायः । मौक्तिकम् २ । इत्य- मरः । २ । ९ । ९३ ॥ सौम्या ३ शौक्तिकेयम् ४ तारम् ५ तारा ६ भौतिकम् ७ तौतिकम् ८ अम्भःसारम् ९ शीतलम् १० नीरजम् ११ नक्षत्रम् १२ इन्दुरत्नम् १३ लक्ष्मीः १४ मुक्ता- फलम् १५ बिन्दुफलम् १६ मुक्तिका १७ शौक्ते- यकम् १८ शुक्तिमणिः १९ शशिप्रभम् २० स्वच्छम् २१ हिमम् २२ हिमबलम् २३ सुधां- शुभम् २४ शुधांशुरत्नम् २५ । लक्ष्मीस्थाने लक्षं शशिप्रभस्थाने शशिप्रियं हिमबलस्थाने हेम- वतं सुधांशुभस्थाने भूरुहं इति च पाठः । इति राजनिर्घण्टः ॥ शौक्तिकम् २६ । इति भाव- प्रकाशः ॥ शुक्तिबीजम् २७ हारी २८ । इति शब्दरत्नावली ॥ कुवलम् २९ । इति जटाधरः ॥ अस्या गुणाः । सारकत्वम् । शीतत्वम् । कषा- यत्वम् । स्वादुत्वम् । लेखनत्वम् । चक्षुष्यत्वञ्च । तद्धारणगुणः । पापालक्ष्मीविनाशित्वम् । इति राजवल्लभः ॥ वृष्यत्वम् । बलपुष्टिदत्वञ्च । इति भावप्रकाशः ॥ * ॥ अपि च । “मौक्तिकञ्च मधुरं सुशीतलं दृष्टिरोगशमनं विषापहम् । राजयक्ष्मपरिकोपनाशनं क्षीणवीर्य्यबलपुष्टिवर्द्धनम् ॥” अस्या लक्षणं यथा, -- “नक्षत्राभं शुद्धमत्यन्तमुक्तं स्निग्धं स्थूलं निर्म्मलं निर्व्रणञ्च । नवमात् पञ्चमं याबत् कलञ्जेन समं यदा । तत्क्रमादुत्तमं ज्ञेयं मौक्तिकं रत्नवेदिभिः ॥ चतुर्द्दशात् समारभ्य दशसंख्याविधिं क्रमात् । कलञ्जस्य समानं वा मौक्तिकं मध्यमं विदुः ॥ आरभ्य विंशतितमात् क्रमात् पञ्चदशावधि । लङ्घ्यास्ताः कथिता मुक्ता मूल्यञ्च तदनुक्रमात् ॥ कलञ्जद्वयमानेन यद्येकं मौक्तिकं भवेत् । न धार्य्यं नरनाथैस्तु देवयोग्यममानुषम् ॥ इत्थं विचार्य्य यो मुक्तां परिधत्ते नराधिपः । तस्यायुश्च यशो वीर्य्यं विपरीतमतोऽन्यथा ॥” इति युक्तिकल्पतरुः ॥ (अथास्याः शोधनम् । “स्वेदयेद्दोलिकायन्त्रे जयन्त्याः स्वरसेन च । मणिमुक्ताप्रबालानि यामैकं शोधनं भवेत् ॥” इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि- कारे ॥) अन्यत् मुक्ताफलशब्दे द्रष्टवम् ॥ * ॥ अथ मुक्ताधारणदिनम् । “रेवत्यश्विधनिष्ठासु हस्तादिषु च पञ्चसु । शङ्खविद्रुममुक्तानां परिधानं प्रशस्यते ॥” इति समयप्रदीपः ॥
अमरकोशः[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुक्ता स्त्री।
मौक्तिकम्
समानार्थक:मौक्तिक,मुक्ता
2।9।93।1।1
मुक्ताथ विद्रुमः पुंसि प्रवालं पुन्नपुंसकम्. रत्नं मणिर्द्वयोरश्मजातौ मुक्तादिकेऽपि च॥
वैशिष्ट्यवत् : मुक्ताशुद्धिः
सेवक : मुक्ताशुद्धिः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु
वाचस्पत्यम्[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुक्ता¦ स्त्री मुच--क्त।
१ रा{??} रत्नमा॰
२ शुक्तिजे (मति)रत्नभेदे च।
Apte[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुक्ता [muktā], 1 A pearl; हारो$यं हरिणाक्षीणां लुठति स्तनमण्डले । मुक्तानामप्यवस्थेयं के वयं स्मरकिङ्कराः Amaru.138 (where मुक्तानां means also 'of absolved saints'); Śukra.4.157. (Pearls are said to be produced from various sources, but particularly from oyster-shells: करीन्द्रजीमूतवराहशङ्ख- मत्स्याहिशुक्त्युद्भववेणुजानि । मुक्ताफलानि प्रथितानि लोके तेषां तु शुक्त्यु- द्भवमेव भूरि ॥ Malli.).
A harlot, courtezan.
N. of a plant (रास्ना). -Comp. -अगारः, -आगारः the pearloyster; लुठन्मुक्तागारे भवति परलोकं गतवतो । हरेरद्य द्वारे शिव शिव शिवानां कलकलः Bv.1.32 (v. l.). -आकारता the state of having the shape of a pearl; मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते. -आवलिः, -ली f., -कलापः a pearlnecklace. -गुणः a pearl-necklace, string of pearls; एकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् Me.48; R.16.18.-जालम् a string or zone of pearls; मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या Me.98. -दामन् n. a string of pearls.-दिश् the quarter or cardinal point just quitted by the sun. -पटलम् a mass of pearls. -पुष्पः a kind of jasmine. -प्रसूः f. the pearl-oyster. -प्रालम्बः a string of pearls.
फलम् a pearl; अनेन पर्यासयताश्रुबिन्दून् मुक्ताफलस्थूलतमान् स्तनेषु R.6.28;16.62; Ku.1.6.
a kind of flower.
the custard-apple.
camphor.
N. of a work on Bhakti by Bopadeva; चतुरेण चतुर्वर्ग- चिन्तामणिवणिज्यया । हेमाद्रिर्बोपदेवेन मुक्ताफलमचीकरत् ॥ -मणिः, -रत्नम् a pearl. ˚सरः a necklace of pearls; अयं तावद्बाष्प- स्त्रुटित इव मुक्तामणिसरः U.1.29. -मातृ f. the pearl-oyster.-लता, -स्रज् f., -हारः a pearl-necklace. -शुक्तिः, -स्फोटः the pearl-oyster.
Monier-Williams[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुक्ता f. (with or scil. दिस्)the quarter or cardinal point just quitted by the sun VarBr2S.
मुक्ता f. of मुक्त, in comp.
Purana index[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a main stream of शाल्मलिद्वीप. Vi. II. 4. २८.