मुक्तासन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुक्तासन/ मुक्ता mfn. one who has risen from a seat Ka1v.

मुक्तासन/ मुक्ता n. the mode in which the emancipated are said to sit , a partic. posture of ascetics(= सिद्धा-सनSee. ) Cat.

"https://sa.wiktionary.org/w/index.php?title=मुक्तासन&oldid=355692" इत्यस्माद् प्रतिप्राप्तम्