मुखः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुखः, पुं, डहुः । यथा, -- ‘लकुचो लिकुचो नुत्तः खगवक्त्रो मुखो डहुः ।’ इति शब्दचन्द्रिका ॥

"https://sa.wiktionary.org/w/index.php?title=मुखः&oldid=158207" इत्यस्माद् प्रतिप्राप्तम्