मुखज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुखजः, पुं, (मुखात् जायते इति । जन् + डः ।) ब्राह्मणः । इति पुराणम् ॥ वक्त्रजाते त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुखज¦ पु॰ ब्रह्मणो मुखाज्जायते जन--ड।

१ विप्रे
“ब्राह्म-णोऽस्य मुस्वमासीदि” ति श्रुतिः

२ वदनजातमात्रे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुखज¦ mfn. (-जः-जा-ज) Derived or proceeding from the mouth, born in the mouth, etc. m. (-जः)
1. A Bra4hmana, (born from the mouth of BRAHMA
4.)
2. A tooth. E. मुख the mouth, and ज born.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुखज/ मुख--ज mfn. produced from or in the mouth L.

मुखज/ मुख--ज mfn. being on the face (with अभिनयm. change of countenance , play of feature) Sam2gi1t.

मुखज/ मुख--ज m. " mouth-born " , a Brahman (so called as produced from the mouth of ब्रह्मा) , Sin6ha7s. , a tooth W.

"https://sa.wiktionary.org/w/index.php?title=मुखज&oldid=356032" इत्यस्माद् प्रतिप्राप्तम्