मुखर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुखरः, त्रि, (मुखं अस्यास्तीति । मुख + उष- सुषिमुष्कमधो रः ।” ५ । २ । १०७ । इत्यत्र “रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम् ।” इति काशिकोक्त्या सर्व्वस्मिन् वक्तव्ये रः । “निन्दितं मुखमस्यास्तीति रः ।” इत्यमरटीका ।) अप्रिय- वादी । तत्पर्य्यायः । दुर्मुखः २ अबद्धमुखः ३ । इत्यमरः । ३ । १ । ३६ ॥ (यथा, -- “एका भार्य्या प्रकृतिमुखरा चञ्चला च द्वितीया ।” इत्युद्भटः ॥ शब्दायमानः । यथा, मृच्छकटिकनाटके १ अङ्के । “त्वां सूचयिष्यति तु माल्यसमुद्भवोऽयं गन्धश्च भीरु ! मुखराणि च नूपुराणि ॥” अग्रयायी । यथा, हितोपदेशे । “यदि कार्य्ये विपत्तिः स्यान् मुखरस्तत्र हन्यते ॥”)

मुखरः, पुं, (मुख + रः ।) काकः । शङ्खः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुखर वि।

अप्रियवादिः

समानार्थक:दुर्मुख,मुखर,अबद्धमुख

3।1।36।2।2

स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक्. दुर्मुखे मुखराबद्धमुखौ शक्लः प्रियम्वदे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुखर¦ त्रि॰ मुखं मुखव्यापारं कथनं राति दत्ते करो-तीति यावत् रा--क।

१ अप्रियवादिनि अमरः।

२ अग्रे-वादिनि च
“मुखरस्तत्र हन्यते” इति हितोपदेशः।

३ काके पुंस्त्री॰ स्त्रियां ङीष्।

४ शङ्खे पु॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुखर¦ mfn. (-रः-रा-रं)
1. Foul-mouthed, speaking harshly or scurrilous- ly.
2. Sounding, noisy.
3. Speaking in ridicule of, rallying, mock- ing, &c. m. (-रः)
1. A ring-leader.
2. A conch-shell.
3. Leading, preceding.
4. A crow. E. मुख the mouth, र aff., implying deprecia- tion, or रा to go, ड aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुखर [mukhara], a. [मुखं मुखव्यापारं कथनं राति रा-क Tv. cf. P. V.2. 17 Vārt. also]

Talkative, garrulous, loquacious; मुखरा खल्वेषा गर्भदासी Ratn.2; मुखरतावसरे हि विराजते Ki. 5.16; तद्रूपवर्णनामुखर K.189; Bk.2.54.

Noisy, making a continuous sound, tinkling, jingling (as an anklet &c.); स्तम्बेरमा मुखरशृङ्खलकर्षिणस्ते R.5.72; अन्तः- कूजन्मुखरशकुनो यत्र रम्यो वनान्तः U.2.25,2; Māl.9.5; मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिषु लोलम् Gīt.5; Mk. 1.35; तोयोत्सर्गस्तनितमुखरो मा स्म भूः Me. 39.

Sounding, resonant or resounding with (usually at the end of comp.); स्थाने स्थाने मुखरककुभो झाङ्कृतैर्निर्झराणाम् U.2. 14; मण्डलीमुखरशिखरे (लताकुञ्जे) Gīt.2; गोदावरीमुखरकन्दर- गिरिः U.1; R.13.4.

Expressive or indicative of.

Foul-mouthed, abusive, scurrilous.

Mocking, ridiculing.

रः A crow.

A leader, the chief or principal person; यदि कार्यविपत्तिः स्यान्मुखरस्तत्र हन्यते H.1. 27.

A conch-shell. -री The bit of a bridle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुखर mf( आ)n. (fr. मुख; See. Pa1n v 2 107 Va1rtt. i Pat. )talkative , garrulous , loquacious (said also of birds and bees) Ka1v. Katha1s.

मुखर mf( आ)n. noisy , tinkling (as an anklet etc. ) Mr2icch. Ka1lid.

मुखर mf( आ)n. sound resonant or eloquent with , expressive of( comp. ) , Ka1v. Katha1s.

मुखर mf( आ)n. scurrilous Ka1v. Ra1jat.

मुखर mf( आ)n. foul-mouthed , scurrilous speaking harshly or abusively L.

मुखर m. a crow L.

मुखर m. a conch shell L.

मुखर m. a leader , principal , chief Hit.

मुखर m. N. of a नागMBh.

मुखर m. of a rogue Cat.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mukhara  : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 16, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7; also listed by Sūta among the sons of Kadrū 1. 31. 14, 2.


_______________________________
*1st word in left half of page p46_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mukhara  : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 16, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7; also listed by Sūta among the sons of Kadrū 1. 31. 14, 2.


_______________________________
*1st word in left half of page p46_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मुखर&oldid=446211" इत्यस्माद् प्रतिप्राप्तम्