सामग्री पर जाएँ

मुखाग्नि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुखाग्निः, पुं, (मुखं मुख्योऽग्निः ।) दावाग्निः । यथा, -- “हेमकेलिर्द्वयोश्चाथ मृदाकुः स्याद्दवानलः । मुखोल्का भूतसश्चारी मुखाग्निर्भरघस्मरः ॥” इति शब्दमाला ॥ शवमुखे दन्तवह्निः । इति लोके । शास्त्रे तु शिरःस्थाने । यथा, -- “देवाश्चाग्निमुखाः सर्व्वे गृहीत्वा तु हुता- शनम् । गृहीत्वा पाणिना चैव मन्त्रमेतदुदीरयेत् ॥ कृत्वा तु दुष्कृतं कर्म्म जानता वाप्यजानता । मृत्युकालवशं प्राप्य नरं पञ्चत्वमागतम् ॥ धर्म्माधर्म्मसमायुक्तं लोभमोहसमावृतम् । दहेयं सर्व्वगात्राणि दिव्यान् लोकान् स गच्छतु ॥ एवमुक्त्वा ततः शीघ्रं कृत्वा चैव प्रदक्षिणम् । ज्वलमानं तथा वह्निं शिरः स्थाने प्रदापयेत् ॥ चातुर्व्वर्णेषु संस्थानमेवं भवति पुत्त्रिके ! ।” इति शुद्धितत्त्वम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुखाग्नि¦ पु॰ मुखमेवाग्नितुल्यं शापदानेन दाहकत्वात्यस्य।

१ विप्रे कर्म॰ वडवामुखजे

२ दावानले च शब्दमा॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुखाग्नि¦ m. (-ग्निः)
1. The conflagration of a forest.
2. A sort of goblin with a face of fire.
3. Fire put into the mouth of the corpse at the time of lighting the funeral pile.
4. A sacrificial or consecra- ted fire. E. मुख the mouth, face, or chief, principal, and अग्नि fire.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुखाग्नि/ मुखा m. a forest conflagration L.

मुखाग्नि/ मुखा m. a sort of goblin with a face of fire W.

मुखाग्नि/ मुखा m. fire put into the mouth of a corpse at the time of lighting the funeral pile W.

मुखाग्नि/ मुखा m. a sacrificial or consecrated fire W.

"https://sa.wiktionary.org/w/index.php?title=मुखाग्नि&oldid=356626" इत्यस्माद् प्रतिप्राप्तम्