मुग्धता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुग्धता¦ f. (-ता)
1. Loveliness.
2. Ignorance, stupidity.
3. Simplicity. E. मुग्ध and तल् added; also मुग्धत्वं |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुग्धता [mugdhatā] त्वम् [tvam], त्वम् 1 Silliness.

Artlessness, simplicity.

Loveliness, charmingness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुग्धता/ मुग्ध--ता n.

"https://sa.wiktionary.org/w/index.php?title=मुग्धता&oldid=356915" इत्यस्माद् प्रतिप्राप्तम्