मुट्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुट्¦ r. 1st cl. (मोटति) 6th cl. (मुटति) and 10th cl. (मोटयति-ते); also (इ) मुटि r. 1st cl. (मुण्टति)
1. To rub, to press, to grind or pound, to reduce to powder.
2. To break down, to trample on. r. 6th cl. (मुटति) To reprove, to rebuke, to blame. [Page571-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुट् [muṭ], 1 P., 1 U. (मोटति, मोटयति-ते)

To crush, break, grind, powder.

To kill; अद्यापि ते हृदयगतं त्वां च सममेव मोटयामि Mk.8.

To blame, rebuke (in this sense 6 P. also).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुट् cl.1.6.10. P. मोटति, मुटति, मोटयति, to crush , grind , break Dha1tup. ix , 38 ; xxviii , 81 ; xxxii , 72(See. प्रत्-मुट्).

"https://sa.wiktionary.org/w/index.php?title=मुट्&oldid=357407" इत्यस्माद् प्रतिप्राप्तम्