मुण्ड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुण्डम्, क्ली, (मुण्ड्यन्ते उप्यन्ते केशा अस्मात् यद्बा, मुण्डते मज्जतीति । मुण्ड + अच् ।) शिरः । इति नपुंसकलिङ्गसंग्रहे अमरः । ३ । ५ । ३४ ॥ (यथा, मोहमुद्गरे । १५ । “अङ्गं गलितं पलितं मुण्डं दन्तविहीनं यातं तुण्डम् । करधृतकम्पितशोभितदण्डं तदपि न मुञ्चत्याशाभाण्डम् ॥” उपनिषद्विशेषः । तदुक्तं यथा, -- “ईशाकेनकठप्रश्नमुण्डमाण्डुक्यतित्तिरि । छान्दोग्यं बृहदारण्यमैतरेयं तथा दश ॥”) वोलम् । मुण्डायसम् । इति राजनिर्घण्टः ॥

मुण्डः, पुं, (मुण्डनं मुण्डः केशापनयनं मुडि खण्डने भावे घञ् । ततः अर्श आद्यच् इत्यमर- टीकायां रायभरतौ ।) वलिराजस्य सैनिक- दैत्यविशेषः ॥ (यथा, हरिवंशे भविष्यपर्व्वणि । २३२ । ५ । “एकाक्ष एकपान्मुण्डो विद्युदक्षश्चतुर्भुजः ।” शुम्भसेनापतिर्दैत्यभेदः । यथा, माकण्डेयपुराणे । ८७ । २८ । “हे चण्ड ! हे मुण्ड ! वलैर्बहुलैः परिवारितौ ।”) मुण्डमेवावयवत्वेनास्त्यस्य । अच् ।) राहुग्रहः । इति मेदिनी । डे, २२ ॥ (मुण्डं मुण्डनं जीवि- कात्वेनास्त्यस्य । अच् ।) नापितः । इति जटाधरः ॥ (मुण्डनं स्कन्धावच्छेदे खण्डनम- स्त्यस्य । अच् ।) स्थाणुवृक्षः । इति केचित् ॥

मुण्डः, पुं, क्ली, (मुण्ड + अच् ।) मूर्द्धा । इति मेदिनी । डे, २२ ॥

मुण्डः, त्रि, मुण्डितः । इत्यमरः । २ । ६ । ४८ ॥ द्वे मुण्डितमुण्डे । मुडि खण्डने भावे घञि मुण्डो मुण्डनं केशापनयनं तद्योगात् अर्श आद्यचि मुण्डः पुमान् स्त्रियां मुण्डा । इत्यमरटीकायां भरतः ॥ (यथा, महाभारते । १ । ११९ । ८ । ‘चरन् भैक्षं मुनिर्मुण्डश्चरिष्यामि महीमिमाम् ॥’)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुण्ड पुं।

खण्डितकेशः

समानार्थक:मुण्ड,मुण्डित

2।6।48।2।5

स्यादेडे बधिरः कुब्जे गडुलः कुकरे कुणिः। पृश्निरल्पतनौ श्रोणः पङ्गौ मुण्डस्तु मुण्डिते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुण्ड¦ न॰ मुडि--कर्मणि घञ्।

१ मस्तके अमरः।

२ वोले

३ मुण्डा-यसे च राजनि॰

४ दैत्यभेदे,

५ राहुग्रहे पु॰ मेदि॰। [Page4757-a+ 38]

६ नापिते जटा॰

७ स्थाणुवृक्षे च पु॰।

८ मुण्डिते त्रि॰।

९ महाश्रावणिकायां

१० मुण्डीरिकायाञ्च स्त्री टाप् मेदि॰

२ उपनिषद्भेदे
“मुण्डमाण्डूक्यतित्तिरिः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुण्ड¦ mfn. (-ण्डः-ण्डा-ण्डं)
1. Shaved, bald, having no hair on the head.
2. Low, mean. mn. (-ण्डः-ण्डं)
1. The head.
2. The forehead. m. (-ण्डः)
1. A bald pate.
2. A barber.
3. The name of a Daitya or Demon.
4. RA4HU, the personified ascending node.
5. The trunk of a lopped tree. f. (-ण्डा) Bengal madder, (Rubia manjith.) E. मुडि to shave or cut, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुण्ड [muṇḍa], a. [मुण्ड्-घञ्]

Shaved, bald; रावणश्च मया दृष्टो मुण्डस्तैलसमुक्षितः Rām.5.27.19; चरन् भैक्ष्यं मुनिर्मुण्डः Mb.12. 9.12.

Lopped, stripped of top leaves.

Blunt, pointless.

Ved. Hornless.

Low, mean.

ण्डः A man with a shaved or bald head; स्वप्ने$वगाहते$त्यर्थं जलं मुण्डांश्च पश्यति Y.1.272.

A bald or shaven head.

The forehead.

A barber.

The trunk of a tree stripped of its top-branches; मुण्डतालवनानीव चकार स रथव्रजान् Mb.6.16.14.

An epithet of Rāhu.

N. of one of the twelve principal Upaniṣads; मुण्डमाण्डूक्य- तित्तिरिः. -m. pl. N. of a people.

ण्डा N. of a plant (मुण्डीरिका).

Bengal madder.

A female mendicant of a particular order.

ण्डम् The head; अङ्गं गलितं पलितं मुण्डम् Śaṅkarāchārya.

Myrrh.

Iron. -Comp. -अयसम् iron. -आसनम् a particular posture in sitting.-चणकः a kind of pulse (कलाय). -जम् steel. -फलः a cocoa-nut tree.

मण्डली a number of shaven heads.

a number of troops of an inferior kind, a mere crowd or mob; वरमल्पबलं सारं न कुर्यान्मुण्डमण्डलीम् H.3.82.-लोहम् iron. -शालिः a kind of rice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुण्ड mf( आ)n. shaved , bald , having the head shaved or the hair shorn Mn. MBh. etc.

मुण्ड mf( आ)n. having no horns , hornless (as a cow or goat) Var.

मुण्ड mf( आ)n. stripped of top leaves or branches , lopped (as a tree) MBh.

मुण्ड mf( आ)n. pointless , blunt Katha1s.

मुण्ड mf( आ)n. without awns or a beard (a kind of corn) L.

मुण्ड mf( आ)n. low , mean W.

मुण्ड m. a man with a shaven head , bald-headed man Ya1jn5. i , 271 (also applied to शिव) MBh.

मुण्ड m. the trunk of a lopped tree W.

मुण्ड m. a barber L.

मुण्ड m. N. of राहुL.

मुण्ड m. of a दैत्यHariv.

मुण्ड m. of a king Buddh.

मुण्ड m. pl. N. of a people MBh.

मुण्ड m. of a dynasty VP.

मुण्ड n. ( L. also n. )a shaven head , any head Ka1v. Ra1jat.

मुण्ड n. iron L.

मुण्ड n. myrrh L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an Asura killed by the देवी. Br. IV. २९. ७५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Muṇḍa : m.: A mythical serpent.

Born in the kula of Kauravya, listed by Sūta among those offered in the snake sacrifice of Janamejaya 1. 52. 12, 1.


_______________________________
*2nd word in left half of page p46_mci (+offset) in original book.

Muṇḍa : m. (pl.): Name of a people (?).

Kṛṣṇa had seen Muṇḍas and many others acting as servants in the Rājasūya of Yudhiṣṭhira (jāguḍān ramaṭhān muṇḍān …āgatān aham adrākṣaṁ yajñe te pariveṣakān) 3. 48. 21-22; on the fourteenth day of war, Sātyaki told his charioteer that he would kill the army of Muṇḍas again and again (muṇḍān etān haniṣyāmi …muṇḍānīke hate sūta…cāsakṛt) 7. 95. 20-21 (muṇḍa, name of a people or does the word here describe (shaven) Jāguḍas, Ramaṭhas and others like Kāmbojas 7. 95. 20 or Mlecchas 7. 68. 44 ?).


_______________________________
*3rd word in right half of page p838_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Muṇḍa : m.: A mythical serpent.

Born in the kula of Kauravya, listed by Sūta among those offered in the snake sacrifice of Janamejaya 1. 52. 12, 1.


_______________________________
*2nd word in left half of page p46_mci (+offset) in original book.

Muṇḍa : m. (pl.): Name of a people (?).

Kṛṣṇa had seen Muṇḍas and many others acting as servants in the Rājasūya of Yudhiṣṭhira (jāguḍān ramaṭhān muṇḍān …āgatān aham adrākṣaṁ yajñe te pariveṣakān) 3. 48. 21-22; on the fourteenth day of war, Sātyaki told his charioteer that he would kill the army of Muṇḍas again and again (muṇḍān etān haniṣyāmi …muṇḍānīke hate sūta…cāsakṛt) 7. 95. 20-21 (muṇḍa, name of a people or does the word here describe (shaven) Jāguḍas, Ramaṭhas and others like Kāmbojas 7. 95. 20 or Mlecchas 7. 68. 44 ?).


_______________________________
*3rd word in right half of page p838_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मुण्ड&oldid=503552" इत्यस्माद् प्रतिप्राप्तम्