मुदित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुदितः, त्रि, (मुद् + क्त । यद्बा, मुदा अस्य जाता । मुदा + इतच् ।) आनन्दितः । यथा, -- “आर्त्तार्त्ते मुदिता हृष्टे प्रोषिते मलिना कृशा । मृते म्रियेत या पत्यौ साध्वी ज्ञेया पतिव्रता ॥” इति शुद्धितत्त्वम् ॥ आलिङ्गनविशेषः । तस्य लक्षणं यथा । नायि- कया नायकस्य वामपार्श्वे उषित्वा वामपादं तस्योरुद्वयमध्ये स्थापयित्वा उभौ मिलित्वा यदवस्थानम् । इति कामशास्त्रम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुदित¦ mfn. (-तः-ता-तं) Pleased, delighted. n. (-तं) Pleasure, happiness. E. मुद् to rejoice, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुदित [mudita], p. p. [मुद्-क्त] Pleased, rejoiced; delighted, glad, joyous.

ता, तम् Pleasure, delight, joy, happiness; दीने तथा न करुणा मुदिता च पुण्ये Bhagawat S.13.

A kind of sexual embrace. -ता Joy, delight.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुदित mfn. delighted , joyful , glad , rejoicing in( instr. or comp. ) MBh. Ka1v. etc.

मुदित m. a partic. sort of servant R.

मुदित m. sympathy in joy Divya1v.

मुदित n. a kind of sexual embrace L.

मुदित n. a partic. सिद्धि, सांख्यs. Sch.

मुदित n. w.r. for नुदितand सूदित.

"https://sa.wiktionary.org/w/index.php?title=मुदित&oldid=357855" इत्यस्माद् प्रतिप्राप्तम्