मुदिता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुदिता, स्त्री, (मोदते इति मुद् + सर्व्वधातुभ्य इन् संज्ञापूर्ब्बकविधेरनित्यत्वात् गुणाभावः । मुदिः तस्य भावः इति तल् + टाप् ।) मुदा । हर्षः । इत्यमरटीकायां मथुरेशः ॥ (यथा, पातञ्जलसूत्रम् । १ । ३३ । “मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्या- पुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुदिता f. joy , gladness , complacency Lalit.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a R. of the प्लक्षद्वीप. वा. ४९. १७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MUDITĀ : Wife of the Agni named Saha. (Śloka 1, Chapter 222, Vana Parva).


_______________________________
*3rd word in right half of page 507 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मुदिता&oldid=503553" इत्यस्माद् प्रतिप्राप्तम्