सामग्री पर जाएँ

मुद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुत्, [द्] स्त्री, (मोदनमिति । मुद् + भावे क्विप् ।) हर्षः । इत्यमरः । १ । ४ । २४ ॥ (यथा, रघु- वंशे । ३ । २५ । “उवाच धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गुलिम् । अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोऽर्भकः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद् स्त्री।

आनन्दः

समानार्थक:मुद्,प्रीति,प्रमद,हर्ष,प्रमोद,आमोद,सम्मद,आनन्दथु,आनन्द,शर्मन्,शात,सुख,माद,मद,भोग,आमोद,हन्त,जोषम्

1।4।24।2।1

स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः। मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः॥

 : अतिप्रीतिः

पदार्थ-विभागः : , गुणः, मानसिकभावः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद्¦ r. 1st cl. (मोदते) To rejoice, to be glad. r. 10th cl. (मोदयति-ते)
1. To mix, to blend, to unite.
2. To clean, to wipe off. With अनु To allow, to permit, to approve. With आ
1. To be glad.
2. To be fragrant.

मुद्¦ f. (-मुद्-मुत्)
1. Pleasure, delight, joy.
2. Intoxication, phrensy.
3. A wife. E. मुद् to be pleased, aff. क्विप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद् [mud], I. 1 U. (मोदयति-ते)

To mix, blend.

To cleanse, purify. -II. 1 Ā. (मोदते, मुदित. desid. मुमुदिषते or मुमोदिषते) To rejoice, be glad or happy, be joyful, or delighted; यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः Bg. 16.15; Ms.2.232;3.191; Bk.15.97. -Caus. To please, delight, give pleasure, gratify.

मुद् [mud] मुदा [mudā], मुदा f. [मुद् क्वप् वा टाप्] Joy, delight, pleasure, gladness, satisfaction; पितुर्मुदं तेन ततान सो$र्भकः R.3.25; अश्नन् पुरो हरितको मुदमादधानः Śi.5.58;1.23; विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदम् Bh.3.25 द्विपरणमुदा Gīt.11; Ki.5.25; R.7.3; मुदे विद्यादाता प्रचुरधनदातापि न मुदे Udb.; Bhāg.1.12.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद् cl.10 P. मोदयति, to mix , mingle , blend , unite Dha1tup. xxxiii , 66.

मुद् cl.1 A1. ( Dha1tup. ii , 15 ) मोदते( ep. and mc. also P. ति; pf. मुमोदRV. ; मुमुदेMBh. etc. ; aor. अमोदिष्टGr. ; Pot. मुदीमहिRV. ; Prec. मोदिषीष्ठास्AV. ; fut. मोदिताGr. ; मोदिष्यतेMBh. ; ind.p. -मोदम्MBh. ) , to be merry or glad or happy , rejoice , delight in( instr. or loc. ) RV. etc. etc. : Caus. , मोदयति, ते( aor. अमुमुदत्) , to gladden , give pleasure , exhilarate MBh. Bhat2t2. : Desid. , of Caus. मुमोदयिषतिS3Br. : Desid. मुमोदिषतेor मुमुदिथतेPa1n2. 1-2 , 26 : Intens. मोमुद्यते, मोमुदीति, मोमोत्तिGr.

मुद् f. joy , delight , gladness , happiness (also pl. ) RV. etc.

मुद् f. Joy personified (as a daughter of तुष्टि) BhP.

मुद् f. intoxication , frenzy W.

मुद् f. a species of drug(= वृद्धि) W.

मुद् f. a woman (?) L.

मुद् f. pl. N. of a class of अप्सरस्VP.

"https://sa.wiktionary.org/w/index.php?title=मुद्&oldid=357902" इत्यस्माद् प्रतिप्राप्तम्