मुद्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद्र [mudra], a. (मुदं राति इति) Giver of joy; बभौ मरुत्वान् विकृतः स मुद्रः Bk.1.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद्र mfn. joyous , glad AV.

"https://sa.wiktionary.org/w/index.php?title=मुद्र&oldid=358095" इत्यस्माद् प्रतिप्राप्तम्