मुद्रिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद्रिका, स्त्री, (मुद्रा स्वार्थे कन् + स्त्रियां टाप् । पूर्व्वाकारस्य ह्रस्वत्वम् । अत इत्वं च ।) स्वर्ण- रूप्यादिनिर्म्मितमुद्रा । मोहर टाका इत्यादि भाषा । यथा, -- “सौवर्णीं राजतीं ताम्रीमायसीं वा सुशो- भिताम् । सलिलेन सकृद्धौतां प्रक्षिपेत् तत्र मुद्रिकाम् ॥” इति मिताक्षरायां व्यवहाराध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद्रिका¦ स्त्री मद्रैव क्षुद्रा वा मुद्रा कन्। स्वर्णरौप्यादिनिर्मिते अङ्गुलिस्थे अङ्कनसाधनयोग्ये पदार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद्रिका¦ f. (-का) A sealed or signed paper. E. मुद्रा a seal, कन् aff., fem. form.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद्रिका [mudrikā], 1 A little seal.

A seal-ring.

A stamp or impression.

A stamped coin, coin.

A signed or sealed paper.

A particular surgical instrument.

= मुद्रा (1).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद्रिका f. a little seal , seal , seal-ring MBh.

मुद्रिका f. stamp , impression , stamped coin L.

मुद्रिका f. a sealed or signed paper W.

मुद्रिका f. a partic. surgical instrument Sus3r.

मुद्रिका f. N. of partic. positions or intertwinings of the fingers(= मुद्राSee. ) Pan5car.

"https://sa.wiktionary.org/w/index.php?title=मुद्रिका&oldid=358271" इत्यस्माद् प्रतिप्राप्तम्