सामग्री पर जाएँ

मुद्रित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद्रितम्, त्रि, (मुद्रा मुद्रणं अस्य जातेति । मुद्रा इतच् ।) अप्रफुल्लम् । मोदा इति भाषा । तत्पर्य्यायः । सङ्कुचितम् २ निद्राणं ३ मीलि- तम् ४ । इति हेमचन्द्रः ॥ मुद्राङ्कितञ्च ॥ (परि- त्यक्तम् । यथा, नैषधचरिते । ५ । १२ । “मुद्रितान्यजनसंकथनः सन् नारदं बलिरिपुः समवादीत् ।” “मुद्रितं परित्यक्तम् ।” इति तट्टीका ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद्रित¦ त्रि॰ मुद्रा जाताऽस्य इतच्।

१ अप्रकाशिते

२ अङ्किते च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद्रित¦ mfn. (-तः-ता-तं)
1. Sealed.
2. Marked, struck, stamped.
3. Con- tracted, closed, sealed up.
4. Unblown, (as a flower.) E. मुद्रा a seal, इतच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद्रित [mudrita], a.

Sealed, marked, impressed, stamped; त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः Mv.2.36; काश्मीरमुद्रित- मुरो मधुसूदनस्य Gīt.1; स्वयं सिन्दूरेण द्विपरणमुदा मुद्रित इव 11.

Closed, sealed up.

Unblown.

Printed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुद्रित mfn. sealed , stamped , impressed , printed , marked Ka1v. Ka1m.

मुद्रित mfn. contracted , closed , sealed up Ka1v. Katha1s. ( निद्रा-म्sunk in sleep Das3. )

मुद्रित mfn. strung , bound L.

मुद्रित mfn. unblown (as a flower) L.

मुद्रित mfn. intertwined in partic. forms (as the fingers ; See. मुद्रा) Pan5car.

मुद्रित n. impressing a seal on( loc. ) Hit.

"https://sa.wiktionary.org/w/index.php?title=मुद्रित&oldid=358277" इत्यस्माद् प्रतिप्राप्तम्