मुधा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुधा, व्य, (मुह्यतीति । मुह् + बाहुलकात् का । पृषोदरादित्वात् हस्य धः ।) व्यर्थकम् । इत्य- मरः । ३ । ४ । ४ । (यथा, महाभारते । १४ । ३७ । ४ । “मुधा ज्ञानं मुधा वृत्तं मुधा सेवा मुधा श्रमः । एवं यो युक्तधर्म्मः स्यात् सोऽमुत्रात्यन्तमश्नुते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुधा अव्य।

व्यर्थकम्

समानार्थक:वृथा,मुधा

3।4।4।2।3

कदाचिज्जातु सार्धं तु साकं सत्रा समं सह। आनुकूल्यार्थकं प्राध्वं व्यर्थके तु वृथा मुधा॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुधा¦ अव्य॰ मुह--का पृषो॰ हस्य व। मिथ्याशब्दार्थे अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुधा¦ Ind. In vain, uselessly, unprofitably, idly. E. मुह् to be foolish, aff. का; ह changed to ध |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुधा [mudhā], ind.

In vain, to no purpose, uselessly, unprofitably; यत्किंचिदपि संवीक्ष्य कुरुते हसितं मुधा S. D.

Wrongly, falsely; रात्रिः सैव पुनः स एव दिवसो मत्वा मुधा जन्तवः Bh.3.78 (v. l.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुधा ind. ( मुह्)in vain , uselessly , to no purpose MBh. Ka1v. etc.

मुधा ind. falsely , wrongly , Bhartr2. ( v.l. )

"https://sa.wiktionary.org/w/index.php?title=मुधा&oldid=358297" इत्यस्माद् प्रतिप्राप्तम्