मुनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुनी f. a female मुनि(also ई) Un2. iv , 122 Sch.

मुनी f. N. of a daughter of दक्ष(and wife of कश्यप) , mother of a class of गन्धर्वs and अप्सरस्(See. मौनेय) MBh. Hariv. Pur.

"https://sa.wiktionary.org/w/index.php?title=मुनी&oldid=358618" इत्यस्माद् प्रतिप्राप्तम्