मुमुक्षा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुमुक्षा¦ f. (-क्षा)
1. Desire of liberation.
2. Desire of final emancipation.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुमुक्षा [mumukṣā], Desire of liberation or of final emancipation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुमुक्षा f. (fr. Desid. )desire of liberation from( abl. )or of final emancipation MBh. Ka1v. Pur.

मुमुक्षा क्षु, मुमुचान, चुSee. p. 821 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=मुमुक्षा&oldid=358696" इत्यस्माद् प्रतिप्राप्तम्