मुमुक्षु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुमुक्षुः, पुं, (मोक्तुमिच्छतीति । मुच् + सन् + उः ।) मुक्तिमिच्छः ॥ (यथा, श्रीमद्भगवद्गीतायाम् । ४ । १५ । “एवं ज्ञात्वा कृतं कर्म्म पूर्ब्बैरपि मुमुक्षुभिः । कुरु कर्म्मैव तस्मात्त्वं पूर्ब्बैः पूर्ब्बतरं कृतम् ॥”) तत्पर्य्यायः । श्रमणः २ यतिः ३ वाचंयमः ४ व्रती ५ साधुः ६ अनगारः ७ ऋषि, ८ मुनिः ९ निर्ग्रन्थः १० भिक्षुः ११ । इति हेमचन्द्रः १ । ७५ ॥ अथ मुमुक्षुकृत्यम् । मनुः । “इह चामुत्र वा काम्यं प्रवृत्तं कर्म्म कीर्त्त्यते । निष्कामं ज्ञानपूर्ब्बन्तु निवृत्तमुपदिश्यते ॥ शीतोष्णवातवर्षासुखदुःखसंस्पर्शसहत्वं शोक- दैन्यद्वेषमदमानलोभरागेर्ष्याभयक्रोधादिभिरस- ञ्चलनं अहङ्कारादिषूपसर्गसंज्ञा लोकपुरुषयोः स्वर्गादिसामान्यावेक्षणं कार्य्यकालात्ययभयं योगारम्भे सततमनिर्व्वेदः सत्त्वोत्साहोऽपवर्गाय धीधृतिस्मृतिबलाधानं नियमनमिन्द्रियाणां चेतसि चेतस आत्मन्यात्मनश्च धातुभेदेन शरी- रावयवसंख्यानं अभीक्ष्णं सर्व्वं कारणवद्दुःख- मस्वमनित्यमित्यभ्युपगमः । सर्व्वप्रवृत्तिषु दुःख- संज्ञा सर्व्वसंन्यासे सुखमित्यभिनिवेशः एष- मार्गोऽपवर्गाय अतोऽन्यथा बध्यते इत्युदयनानि व्याख्यातानि ॥ इति चरके शारीरस्थाने पञ्चमे- ऽध्याये ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुमुक्षु¦ m. (-क्षुः)
1. A sage, abstracted from all human passion and feel- ing, and preparing himself for eternal emancipation.
2. Any one anxious for liberation, especially from mundane existence. E. मुच् to liberate, in the desiderative form, उ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुमुक्षु [mumukṣu], a.

Desirous of releasing or liberating.

Wishing to discharge.

About to shoot (arrows &c.); तस्यापरेष्वपि मृगेषु शरान् मुमुक्षोः R.9.58.

Wishing to be free from worldly existence, striving after final emancipation. -क्षुः A sage striving after final emancipation or beatitude; अन्तर्यश्च मुमुक्षुभिर्नियमितप्राणादिभिर्मृग्यते V.1.1; Ku.2.51; एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः Bg.4.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुमुक्षु mfn. desirous of freeing , wishing to deliver from( abl. ) MBh.

मुमुक्षु mfn. eager to be free (from mundane existence) , striving after emancipation RV. Up. etc.

मुमुक्षु mfn. wishing to let go or give up( acc. ) Katha1s.

मुमुक्षु mfn. wishing to discharge or shed or emit or shoot or hurl or send forth( acc. or comp. ) MBh. Ragh.

मुमुक्षु m. a sage who strives after emancipation W.

"https://sa.wiktionary.org/w/index.php?title=मुमुक्षु&oldid=358700" इत्यस्माद् प्रतिप्राप्तम्