सामग्री पर जाएँ

मुरलीधर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुरलीधरः, पुं, (धृ + अच् । मुरल्याः धरः ।) श्रीकृष्णः । इति शब्दरत्नावली ॥ (यथा, तन्त्रे । “वैकुण्ठदक्षिणे भागे गोलोकं सर्व्वमोहनम् । तत्रैव राधिका देवी द्विभुजो मुरलीधरः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुरलीधर¦ पु॰ मुरलीं धरति धृ अच्। श्रीकृष्णे मुरलीवाद-नादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुरलीधर¦ m. (-रः) A name of KRISHN4A. E. मुरली a flute, धर who holds.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुरलीधर/ मुरली--धर m. " flutebearer " , N. of कृष्णL.

मुरलीधर/ मुरली--धर m. of a grandson of कालिदासमिश्रCat.

"https://sa.wiktionary.org/w/index.php?title=मुरलीधर&oldid=358976" इत्यस्माद् प्रतिप्राप्तम्