मुरारि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुरारिः, पुं, (पुरस्यारिः ।) श्रीकृष्णः । अस्य व्युत्पत्तिर्यथा, -- “मुरः क्लेशे च सन्तापे कर्म्मभोगे च कर्म्मिणाम् । दैत्यभेदेऽप्यरिस्तेषां मुरारिस्तेन कीर्त्तितः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ११० अध्यायः ॥ अस्य स्वरूपं यथा, -- श्रीनारद उवाच । “कोऽसौ मुरारिर्देवर्षे ! देवो यक्षो नु किं नरः । दैत्यो वा राक्षसो वापि पार्थिवो वा तदुच्यताम् ॥” पुलस्त्य उवाव । “योऽसौ रजःसत्त्वमायागुणवांश्च तमोमयः । निर्गणः सर्व्वगो व्यापी मुरारिर्म्मधुसूदनः ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुरारि पुं।

विष्णुः

समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्

1।1।28।3।2

शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम्. कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः। चापः शार्ङ्गंमुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम्. अश्वाश्च शैव्यसुग्रीवमेघपुष्पबलाहकाः। सारथिर्दारुको मन्त्री ह्युद्धवश्चानुजो गदः॥

पत्नी : लक्ष्मी

जनक : वसुदेवः

सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

वैशिष्ट्यवत् : विष्णुलाञ्छनम्

जन्य : कामदेवः

सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुरारि¦ m. (-रिः) A name of VISHN4U. E. मुर the demon, अरि the foe.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुरारि/ मुरा m. " enemy of मुर" , N. of कृष्णor विष्णुKa1v. Pur. Katha1s.

मुरारि/ मुरा m. N. of the author of the मुरा-रि-नाटकor अनर्घ-राघव

मुरारि/ मुरा m. of a Sch. on the कातन्त्रgrammar and other authors etc. (also with पा-ठक, भट्ट, मिश्रetc. ) Cat.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MURĀRI : A Sanskrit dramatist who lived in the 8th century A.D. in India. His father was Bhaṭṭaśrīvarddha- māna. Murāri is the author of the drama ‘Anargha- rāghava’. This drama has eight acts. Murāri has men- tioned in his works about Anaṅgaharṣa who lived in 700 A.D. and Ratnākara who lived in 750 A.D. It is therefore, surmised that Murāri must have lived during the latter part of the 8th century. In the writing of dramas Murāri has excelled the Mahāvīracarita of Bhavabhūti and his verses indicate he had the style of Māgha.


_______________________________
*3rd word in left half of page 512 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मुरारि&oldid=435452" इत्यस्माद् प्रतिप्राप्तम्