मुल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुल क रोपणे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् । जन्मार्थे भ्वा०-उभ०-अक०- सेट् ।) रोपणं आरोपणम् । क मोलयति वृक्षं लोकः । गोविन्दभट्टस्तु रोहणे इति पठित्वा रोहणं जन्म इति व्याख्याति । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुल¦ रोपणे चु॰ उभ॰ सक॰ सेट्। मोलयति ते अमूमुलत् त।

"https://sa.wiktionary.org/w/index.php?title=मुल&oldid=359151" इत्यस्माद् प्रतिप्राप्तम्