मुषित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुषितम्, त्रि, (मुष् + कर्म्मणि क्तः ।) चोरित- द्रव्यम् । तत्पर्य्यायः ॥ मूषितम् २ । इत्यमरः । ३ । १ । ८८ ॥ (वञ्चितः । यथा, भागवते । १ । १३ । ३७ । “नाहं वेद्मि व्यवसितं पित्रोर्वः कुलनन्दन ! । गान्धार्य्या वा महाबाहो ! मुषितोऽस्मि महा- त्मभिः ॥” “मुषितो वञ्चितोऽस्मि ॥” इति तट्टीकायां श्रीधरः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुषित वि।

चोरितम्

समानार्थक:मूषित,मुषित

3।1।88।1।4

परिक्षिप्तं तु निवृत्तं मूषितं मुषितार्थकम्. प्रवृद्धप्रसृते न्यस्तनिसृष्टे गुणिताहते॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुषित¦ त्रि॰ मुप--क्त। अपहृतद्रव्ये जने अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुषित¦ mfn. (-तः-ता-तं) Stolen, robbed. E. मुष् to steal, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुषित [muṣita], p. p. [मुष्-क्त]

Robbed, stolen, plundered.

Taken away, carried off, ravished.

Deprived of, free from.

Cheated, deceived. -Comp. -चेतस् a. deprived of consciousness. -त्रप a. shameless. -स्मृति a. bereft of memory.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुषित mfn. stolen , robbed , carried off RV. etc.

मुषित mfn. plundered , stripped , naked S3Br. Gr2S.

मुषित mfn. bereft or deprived of , free from( acc. ) RV.

मुषित mfn. removed , destroyed , annihilated Ratna7v. Katha1s.

मुषित mfn. blinded , obscured MBh.

मुषित mfn. seized , ravished , captivated , enraptured MBh. Ka1v. etc.

मुषित mfn. surpassed , excelled Ka1vya7d.

मुषित mfn. deceived , cheated Ratna7v. BhP.

मुषित mfn. made fun of Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=मुषित&oldid=359264" इत्यस्माद् प्रतिप्राप्तम्