मुष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुष् य इर् छिदि । इति कविकल्पद्रुमः ॥ (दिवा०- पर०-सक०-सेट् ।) छेद इह खण्डनम् । य मुष्यति विपक्षं चतुरः । इर् अमुषत् अमोषीत् अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये । इति दुर्गादासः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुष्¦ r. 1st cl. (मोषति) To injure, to kill. r. 9th cl. (मुष्णाति)
1. To steal, to rub, to plunder.
2. To captivate.
3. To surpass. r. 4th cl. (मुष्यति)
1. To cut, to divide, to break.
2. To steal.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुष् [muṣ], I. 9 P. (मुष्णाति, मुषित; desid. मुमुषिषति)

(a) To steal, filch, rob, plunder, carry off (said to govern two acc.; देवदत्तं शतं मुष्णाति, but very rarely used in classical literature); मुषाण रत्नानि Śi.1.51;3.38; क्षत्रस्य मुष्णन् वसु जैत्रमोजः Ki.3.41; Śi.3.38. (b) To ravish, seduce, abduct, carry off; राघवस्यामुषः कान्ता- माप्तैरुक्तो न चार्पिपः Bk.15.16.

To dispel, remove, drive off; घनतिमिरमुषि ज्योतिषि Śi.4.67; Ratn.3.19.

(Fig.) To ruin, undo; न वेत्सि मुषितमात्मानम् K.164; Ratn.4.3.

To eclipse, cover, envelop, conceal; सैन्यरेणुमुषितार्कदीधितिः R.11.51.

To captivate, enrapture, ravish; व्रीडास्फुटस्मितविसृष्टकटाक्षमुष्टः Bhāg.8.12.22.

To surpass, excel; मुष्णञ् श्रियमशोकानां रक्तैः परिजनाम्बरैः । गीतैर्वराङ्गनानां च कोकिलभ्रमरध्वनिम् ॥ Ks.55.113; Ratn.1.24; Bk.9.92; Me.49.

To deceive; मुषितो$स्मि महात्मभिः Bhāg.1.13.26. -II. 1 P. (मोषति)

To hurt, injure, kill. -III.4 P. (मुष्यति)

To steal.

To break, destroy.

मुष् [muṣ], 1 Stealing, removing, destroying.

Surpassing, excelling.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुष् cl.1 P. मोषतिv.l. for मष्See.

मुष् cl.9.1. P. ( Dha1tup. xxxi , 58 and xvii , 25 v.l. ; See. 1. मूष्) मुष्णाति, मोषति( ep. also cl.6 P. मुषति; 2. sg. Imp. मुषाणS3is3. ; pf. मुमोष; aor. अमोषीत्, 2. sg. मोषीस्RV. ; fut , मोषिता, मोषिष्यतिGr. ; ind.p. मुषित्वाDas3. Katha1s. ; मुद्ष्यRV. ; inf. मुषेib. Page824,2 ; मोषितुम्Gr. ) , to steal , rob , plunder , carry off (also with two acc. = take away from , deprive of) RV. etc. ; to ravish , captivate , enrapture (the eyes or the heart) MBh. Ka1v. etc. ; to blind , dazzle (the eyes) ib. ; to cloud , obscure (light or the intellect) ib. ; to break , destroy Ka1vya7d. (See. मुस्): Pass. , मुष्यते( ep. also ति; aor. अमोषि) , to be stolen or robbed MBh. Ka1v. etc. : Caus. , नोषयति( aor. अमूमुषत्) Gr. : Desid. मुमुषिषतिib. (See. मुनुषिषु): Intens. मोमुष्यते, मोमोष्टिib. [For kindred words See. under 2. मूष्, p.827.]

मुष् mfn. ( ifc. ; nom. मुत्) , stealing , robbing , removing , destroying MBh. Ka1v. etc.

मुष् mfn. surpassing , excelling Megh. Ka1d. Ba1lar.

मुष् f. stealing , theft MW.

"https://sa.wiktionary.org/w/index.php?title=मुष्&oldid=359309" इत्यस्माद् प्रतिप्राप्तम्