मुष्क

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुष्कः, पुं, (मुष्णाति वीर्य्यमिति । मुष् + “सृवृ भूशुषिमुषिभ्यः कक् । उणा० ३ । ४१ । इति कक् ।) अण्डकोषः । इत्यमरः । २ । ६ । ६ ॥ (यथा, वाग्भटे निदानस्थाने नवमे अध्याये ॥ “स्थानाच्च्युतममुक्तं हि मुष्कयोरन्तरेऽनिलः ॥”) मोक्षकवृक्षः । संघातः । इति मेदिनी । के, ३१ ॥ तस्करः । मांसलः । इति हेमचन्द्रः । २ । २७६ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुष्क पुं।

अण्डकोशः

समानार्थक:मुष्क,अण्डकोश,वृषण

2।6।76।2।1

भगं योनिर्द्वयोः शिश्नो मेढ्रो मेहनशेफसी। मुष्कोऽण्डकोशो वृषणः पृष्ठवंशाधरे त्रिकम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुष्क¦ पु॰ मुष--कक्।

१ पुरुषचिह्नभेदे अण्डकोषे (घण्ठा-पारुस)

२ मोक्षकवृक्षे

३ संहृते च मेदि॰

४ तस्करे,

५ मांसव्ये च हेमच॰। स्वार्थे क। तत्रैव।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुष्क¦ m. (-ष्कः)
1. The scrotum.
2. The testicle.
3. A heap, a quantity.
4. A thief.
5. A stout man.
6. A plant, commonly Ghan4ta4pa4rali
4. E. मुष् to steal, (semen, &c.) कक aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुष्कः [muṣkḥ], [मुष्-कक्]

A testicle.

The scrotum.

A muscular or robust man.

A mass, heap, quantity, multitude.

A thief. -Comp. -कच्छूः f. an eruption on the scrotum. -देशः the region of the scrotum.-शून्यः a eunuch, a castrated person. -शोफः swelling of the testicles.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुष्क m. (fr. मुष्= मूष्+ क?)" little mouse " , a testicle , the scrotum RV. etc.

मुष्क m. ( du. )pudenda muliebria AV. VS. TS.

मुष्क m. an arm (?) L.

मुष्क m. Schrebera Swietenioides L.

मुष्क m. a muscular or stout person L.

मुष्क m. a thief. L.

मुष्क m. a crowd , heap , multitude L. [ cf. Gk. ? ; Lat. musculus.]

"https://sa.wiktionary.org/w/index.php?title=मुष्क&oldid=503560" इत्यस्माद् प्रतिप्राप्तम्