मुष्कर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुष्करः, पुं, (प्रशस्तः मुष्कोऽस्यास्ति । मुष्क + “ऊषमुषिमुष्कमधो रः ।” ५ । २ । १०७ । इति रः ।) प्रलम्बाण्डः । इति हेमचन्द्रः । ३ । १२१ ॥ (यथा, शतपथब्राह्मणे । ३ । ७ । २ । ८ । “रेतो विकरोति मुष्करो भवत्येष वै प्रजनयिता यन्मुष्करस्तस्मान्मुष्करो भवति तं न स ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुष्कर¦ m. (-रः) A man with large testicles. E. मुष्क testicle, and रच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुष्कर [muṣkara], a. Having testicles. -रः A man having large testicles.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुष्कर mfn. having testicles TS. Br.

मुष्कर m. (prob.) a species of small animal AV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Muṣkara occurs in one passage of the Atharvaveda,[१] possibly in the sense of a small animal or insect, as suggested by Roth,[२] who, however, thought the passage corrupt. Bloomfield[३] suggests that the reading of the Paippalāda text puṣkaram, (‘blue lotus’) is the correct form.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुष्कर वि.
बधिया न किया हुआ, आप.श्रौ.सू. 16.7.1 (उखासम्भरण में पशु); प्रजनन-शक्ति-सम्पन्न (बैल), आप.श्रौ.सू. 3.15.7 (दक्षिणा के रूप में दिया जाने वाला); मा.श्रौ.सू. 1.5.6.9।

  1. vi. 14, 2.
  2. St. Petersburg Dictionary, s.v.
  3. Hymns of the Atharvaveda, 463, 464.

    Cf. Whitney, Translation of the Atharvaveda, 297.
"https://sa.wiktionary.org/w/index.php?title=मुष्कर&oldid=479834" इत्यस्माद् प्रतिप्राप्तम्