मुष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुष्टिः, पुं, स्त्री, (मुष् + क्तिच् ।) पलपरिमाणम् । चारि तोला इति भाषा । (वैद्यके आठतोला इति प्रसिद्धिः । “स्यात् कर्षाभ्यामर्द्धपलं शुक्तिरष्टमिका तथा । शुक्तिभ्याञ्च पलं ज्ञेयं मुष्टिराम्रञ्चतुर्थिका ॥” इति वैद्यकशार्ङ्गधरे पूर्ब्बखण्डे प्रथमेऽध्याये ॥ ‘पलार्द्धं शुक्तिमिच्छन्ति तथाष्टमाषकास्त्विति ।’ पलं विल्वञ्च मुष्टिः स्यात् -- ॥” इति गारुडे अष्टाधिकद्बिशततमेऽध्याये ।) बद्धपाणिः । मुटा इति भाषा । तत्पर्य्यायः । सम्पिण्डिताङ्गुलिपाणिः २ मुस्तुः ३ मुचुटी ४ । इति हेमचन्द्रः । ३ । २६१ ॥ त्सरुः । इति मेदिनी । टे, २५ ॥ खड्गेर मुट् इति भाषा । (यथा, महाभारते । १ । १९ । १७ । “परिघैरायसैस्तीक्ष्णैः सन्निकर्षे च मुष्टिभिः । निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत् ॥”) कुञ्च्यष्टभागः । छटाक इति भाषा । यथा, -- “अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयोऽष्टौ च पुष्कलः ।” इति प्रायश्चित्ततत्त्वम् ॥ (मुष् + क्तिन् ।) मोषणम् । इति मुषधात्वर्थ- दर्शनात् । प्रहारविशेषः । किल इति भाषा । यथा, मार्कण्डेयपुराणे । ९० । १५ -- १६ । “चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः । तथापि सोऽभ्यधावत्तां मुष्टिमुद्यम्य वेगवान् ॥ स मुष्टिं पातयामास हृदये दैत्यपुङ्गवः । देव्यास्तञ्चापि सा देवी तलेनोरस्यताडयत् ॥” पथि क्षुधार्त्तस्य तिलादीनां मुष्टिग्रहणे चौर्य्या- भावः । यथा, कौर्म्मे उपविभागे १५ अध्याये । “तिलमुद्गयवादीनां मुष्टिर्ग्राह्या पथि स्थितैः । क्षुधार्त्तैर्नान्यथा विप्र ! विधिविद्भिरिति स्थितिः ॥” (मुष् स्तेये + अधिकरणे क्तिन् । शस्यगोपन- कालः । यथा, महाभारते । २ । ५ । ६५ । “कच्चिल्लवञ्च मुष्टिञ्च परराष्ट्रे परन्तप ! । अविहाय महाराज ! निहंसि समरे रिपून् ॥” “मुष्टिः शस्यानां गोपनकालः दुर्भिक्षमिति यावत् ॥” इति तट्टीकायां नीलकण्ठः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुष्टि¦ पुंस्त्री॰ मुष--णिच्।

१ व{??}पाणौ अमरः

२ पलपरिमाणे[Page4758-b+ 38] पु॰ हेमच॰

३ कुञ्यष्टभागे च। क्तिन्।

४ र्मोषणे स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुष्टि¦ mf. (-ष्टिः-ष्टी)
1. The fist, the closed hand.
2. The hilt or handle of a sword, etc.
3. A handful or Pala, the initiatory measure in the tables of the measures of grain.
4. The penis.
5. Filching, steal- ing. E. मुष् to steal or take, aff. क्तिच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुष्टिः [muṣṭiḥ], m., f. [मुष्-क्तिच्]

The clenched hand, fist; कर्णान्तमेत्य विभिदे निबिडो$पि मुष्टिः R.9.58;15.21; Śi.1.59.

A handful, fistful; श्यामाकमुष्टिपरिवर्धितकः Ś4.14; R.19.57; Ku.7.69; Me.7.

A handle or hilt.

A particular measure (= pala).

A measure of capacity equal to one handful.

The penis.

Stealing (only f.).

A compendium, abridgment.

A measure used in checking the account of the income and expenditure of a country; 'जनपदायव्ययशोधको मुष्टिः' Bhūṣaṇā मुष्टिमर्धमुष्टिं वा$भ्यन्तरीकृत्य कृत्स्नमायव्ययजातम् Dk. 2.8. -Comp. -करणम् clenching the fist. -ग्रहः clasping with one hand. -देशः the middle of a bow, that part of it which is grasped in the hand. -द्यूतम् a kind of game. -पातः boxing.

बन्धः clenching the fist.

a handful. -मान्द्यम् slight loosening of the bowstring. -मेय a. to be measured with the fist, to be spanned with the fingers. -युद्धम् a pugilistic encounter, boxing. -योगः the offering of handfuls (i. e. small quantities). -वधः devastation of the crop; अतो मुष्टिवधः सस्यवधो वा यदोत्पद्यते तदा$भियास्यसि Dk.2.3. -वर्चस् n. the feces compacted into a ball.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुष्टि mf. stealing , filching W.

मुष्टि mf. the clenched hand , fist (perhaps orig. " the hand closed to grasp anything stolen ") RV. etc.

मुष्टि mf. a handful S3Br. etc.

मुष्टि mf. a partic. measure (= 1 पल) S3a1rn3gS.

मुष्टि mf. a hilt or handle (of a sword etc. ) Ka1v. Katha1s.

मुष्टि mf. a compendium , abridgment Sarvad.

मुष्टि mf. the penis (?) , Mahi1dh. on VS. xxiii , 24.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुष्टि पु.
(स्त्री.) वेदि के भीतर चारों ओर बिखेरने के लिए एक मुट्ठी (बन्द मुट्ठी भर) दर्भ-संज्ञक घास। मुष्टियां विषम संख्या में होनी चाहिए, आप.श्रौ.सू. 1.4.2; गट्ठरों अथवा पूलियों (पुलिन्दों) में (निधन) बाँधी जाी हैं, वही 2; किन्तु प्रस्तर विषम संख्या में हो सकता है, नहीं भी हो सकता, वही 4; भा.श्रौ.सू. 1-3.13.22; मुट्ठीभर अनाज भी, आप.श्रौ.सू. 1.18.2 (दर्श)।

"https://sa.wiktionary.org/w/index.php?title=मुष्टि&oldid=479835" इत्यस्माद् प्रतिप्राप्तम्