सामग्री पर जाएँ

मुष्टिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुष्टिकः, पुं, (मुष्णाति परवीर्य्यमिति । मुष् + क्तिच् संज्ञायां कन् ।) कंसराजमल्लविशेषः । इति श्रीमद्भागवतम् ॥ (यथा च हरिवंशे । ४१ । १६० । “नागं कुवलयापीडं चाणूरं मुष्टिकं तथा ।” मुष्टिः प्रयोजनमस्य । मुष्टि + कन् ।) स्वर्ण- कारः ॥ इति हेमचन्द्रः । ३ । ५७२ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुष्टिक¦ पु॰ मुष्ट्या कायति कै--क।

१ कंसराजमल्लभेदे। मुष्टिर्मोषणं प्रथोजनमस्य कन्।

२ स्वर्णकारे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुष्टिक¦ m. (-कः)
1. A goldsmith.
2. A particular position of the hands. [Page572-b+ 60]
3. Name of a demon killed by BALADE4VA. n. (-कं) A pugilistic encounter. E. मुष्टि stealing and कृ to make, aff. ड |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुष्टिकः [muṣṭikḥ], [मुष्टिर्मोषणं प्रयोजनमस्य कन्]

A goldsmith.

A particular position of the hands.

N. of a demon.-कम् A pugilistic encounter, fisticuffs. -काः (pl.) N. of an outcast race (the Dombas); श्वमांसनियताहारा मुष्टिका नाम निर्वृणाः Rām.1.59.19. -Comp. -अन्तकः an epithet of Balarāma. -घ्नः N. of Viṣṇu. -स्वस्तिकः a particular position of the hands in dancing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुष्टिक m. a handful(See. चतुर्-म्)

मुष्टिक m. a partic. position of the hands Cat.

मुष्टिक m. a goldsmith L.

मुष्टिक m. N. of an असुरHariv.

मुष्टिक m. ( pl. )of a despised race(= डोम्बास्) R.

मुष्टिक n. (prob.)a pugilistic encounter MBh.

मुष्टिक n. a partic. game Sin6ha7s.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an Asura friend (wrestler-वि। प्।) of Kamsa. Invited by Kamsa, he got ready for a wrestling match with कृष्ण and बलराम. Took his seat in the enclosure; chal- lenged by राम, fought according to rules, and courted death. (Balabhadra,-वि। प्।) भा. X. 2. 1; ३६. २१-24; ३७. १५; ४२. ३७; ४३. ४०; ४४. 1, १९, and २४-25; Br. IV. २९. १२३. Vi. V. १५. 7 and १६; २०. १८, ६५. ७८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MUṢṬIKA : An asura who was a servant of Kaṁsa. This asura was killed by Balabhadra. (See under Kṛṣṇa).


_______________________________
*2nd word in right half of page 512 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मुष्टिक&oldid=435457" इत्यस्माद् प्रतिप्राप्तम्