सामग्री पर जाएँ

मुसली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुसली, स्त्री, (मुसल + गौरादित्वात् ङीष् ।) तालमूलिका । गृहगोधिका । इत्यमरः । २ । ५ । १२ ।

मुसली, [न्] पुं, (मुसलं प्रहरणत्वेनास्यास्तीति । मुसल + इनिः ।) बलदेवः । इत्यमरः । १ । १ । २५ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुसली स्त्री।

मुसली

समानार्थक:मुसली,तालमूलिका

2।4।119।1।3

गोधापदी तु सुवहा मुसली तालमूलिका। अजशृङ्गी विषाणी स्याद्गोजिह्वादार्विके समे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

मुसली स्त्री।

गृहगोधिका

समानार्थक:मुसली,गृहगोधिका

2।5।12।3।3

उन्दुरुर्मूषकोऽप्याखुर्गिरिका बालमूषिका। सरटः कृकलासः स्यान्मुसली गृहगोधिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुसली [musalī], 1 Salvinia Cucullata (Mar. उंदीरकानी ?).

A house-lizard.

An alligator.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुसली f. Curculigo Orchioides L.

मुसली f. Salvinia Cucullata L.

मुसली f. a house-lizard L.

मुसली f. an alligator L.

"https://sa.wiktionary.org/w/index.php?title=मुसली&oldid=503561" इत्यस्माद् प्रतिप्राप्तम्