मुह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुह यौ ऌ क्ति वैचित्त्ये । इति कविकल्पद्रुमः ॥ (दिवा०-पर०-अक०-सेट् । रुधादित्वाद्वेट् ।) वैचित्त्यं ज्ञानरहितीभावः । य, तेन मुह्यति चिराय मे मनः । इति मुरारिः । ऊ मोहि- ष्यति मोक्ष्यति । ऌ अमुहत् । ञि मुग्धः मूढोऽस्ति । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुह¦ मोहे वैचित्त्ये दि॰ उभ॰ अक॰ सेट् मुह्यति ऌदित्अमुहत् ऊदित् मोहिता, मोग्धा, मोढा ञीत्। मूढोऽस्ति।

"https://sa.wiktionary.org/w/index.php?title=मुह&oldid=359849" इत्यस्माद् प्रतिप्राप्तम्