मू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मू ङ बन्धे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०- सक० सेट् ।) पवर्गपञ्चमादिः । ङ मवते । इति दुर्गादासः ॥

मूः, [र्] स्त्री, मूर्च्छा । इति मूर्च्छधातोर्भावे क्विवा निस्पन्नम् । इति मुग्धबोधव्याकरणम् ॥

मूः, स्त्री, (मव्यते इति । मन + क्विप् । “ज्वर- त्वरश्रिव्यविमवामुपधायाश्च ।” ६ । ४ । २० । इति साचोवकास्योठ् इत्यादेशः ।) बन्धनम् । इति सिद्धान्तकौमुदी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मू¦ बन्धे भ्वा॰ आ॰ सक॰ सेट्। मवते अमविष्ट मुमुवे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मू¦ r. 1st cl. (मवते) To bind, to tie, to make fast.

मू¦ f. (-मूः) Binding, tying. E. मू to tie, aff. क्विप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मू [mū], 1 Ā. (मवते) To bind, fasten, tie.

मू [mū], f. The act of binding or tying.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मू (See. मव्and 1. मीव्) cl.1 A1. मवते, to bind , tie , fix Dha1tup. xxii , 71 : Caus. aor. अमीमवत्Pa1n2. 7-4 , 80 Sch. : Desid. of Caus. मिमावयिषतिib. : Intens. मामोति, मामवीतिSiddh. on Pa1n2. 6-4 , 20.

मू mfn. binding , tying , fixing Pa1n2. 6-4 , 20 Sch.

मू f. the act of binding or tying L.

मू weak form of मीव्See.

"https://sa.wiktionary.org/w/index.php?title=मू&oldid=360279" इत्यस्माद् प्रतिप्राप्तम्