मूक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूकः, त्रि, (मव्यते बध्यतेऽसौ । मव + बाहुलकात् कक् ।” उणा० ३ । ४१ । इति उपधायाया वकारस्य चोठ् ।) वाक्यरहितः । वोवा इति भाषा । तत्पर्य्यायः । अवाक् २ । इत्यमरः । ३ । १ । १३ । (यथा, महाभारते । २ । ५ । १२५ । “कच्चिदन्धांश्च मूकांश्च पङ्गून् व्यङ्गानबान्धवान् । पितेव पासि धर्म्मज्ञ ! तथा प्रव्रजितानपि ॥” अस्योत्पत्तिहेतुर्यथा, गर्भवैकृत्यात् “गर्भो वातप्रकोपेण दौर्हृदे चावमानिते । भवेत् कुब्जः कुणिः पङ्गुर्मूको मिण्मिण एवच ॥” इति सुश्रुते शारीरस्थाने द्बितीयेऽध्याये ॥ रोगत्वेनास्य विषयो यथा, -- “आवृत्य वायुः सकफो धमनीः शब्दवाहिनीः । नरान् करोत्यक्रियकान् मूकमिण्मिण गद्- गदान् ॥” इति च तत्र निदानस्थाने प्रथमेऽध्याये ॥)

मूकः, पुं, (मव्यते बध्यते जालिकैरिति । मव + कक् । पूर्व्ववत्सर्वम् ।) मत्स्यः । इति त्रिकाण्ड- शेषः ॥ दैत्यः । इति मेदिनी । के, ३१ ॥ (दानवभेदः । यथा, महाभारते । ३ । ३९ । ७ । “स सन्निकर्षमागम्य पार्थस्याक्लिष्टकर्म्मणः । मूकं नाम दनोः पुत्त्रं ददर्शाद्भुतदर्शनम् ॥”) दीनः । इति हेमचन्द्रः । ३ । १३ । (तक्षक- पुत्त्रः । यथा, महाभारते । १ । ५७ । १० । “शिली शलकरो मूकः सुकुमारः प्रवेपनः । मुद्गरः शिशुरोमा च सुरोमा च महाहनुः ॥ एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूक वि।

मूकः

समानार्थक:अवाक्,मूक

3।1।13।2।2

निवार्यः कार्यकर्ता यः सम्पन्नः सत्वसम्पदा। अवाचि मूकोऽथ मनोजवसः पितृसन्निभः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूक¦ पु॰ मू--कक्।

१ मत्स्ये त्रिका॰

२ दैत्यभेदे भेदि॰

३ दीवेहेम॰ वाक्शक्तिरहिते च त्रि॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूक¦ mfn. (-कः-का-कं)
1. Dumb.
2. Poor, wretched. m. (-कः)
1. A fish.
2. A demon.
3. A pauper. E. मू imitative sound, and कै to utter, aff. क; or मू to bind, कक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूकं [mūka], a. [मू-कक्] Dumb, silent, mute, speechless; मूकं करोति वाचालम्; मूकाण्डजम् (काननम्) Ku.3.42; सखीमियं वीक्ष्य विषादमूकाम् Gīt.7; मूकीभूतघण्टास्वरास्वन्तःपुरदोलासु K.9; मूकीभूतवीणा K.132.

Poor, miserable, wretched.

A fish.

The offspring of a mule and a mare. -का A crucible; see मूषा-Comp. -अण्डज a. (a forest) whose birds are silent; Ku. -अम्बा a form of Durgā. -भावः silence, muteness, dumbness (also मूकता, -त्वम् in this sense).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूक mf( आ)n. ( S3Br. मूक)" tied or bound " ( scil. tongue-tied) , dumb , speechless , mute , silent VS. etc.

मूक mf( आ)n. wretched , poor L.

मूक m. a fish L.

मूक m. the offspring of a mule and mare L.

मूक m. N. of a दानवMBh.

मूक m. of a serpent-demon ib.

मूक m. of a poet Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of ह्राद killed by सव्य्साचि (Arjuna) in कैरात. Br. III. 5. ३४, ३६; वा. ६७. ७२, ७३. [page२-720+ २५]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mūka  : m.: A mythical serpent.

Born in the kula of Takṣaka, listed by Sūta among those offered in the snake sacrifice of Janamejaya 1. 52. 8, 7, 9.


_______________________________
*7th word in left half of page p46_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mūka  : m.: A mythical serpent.

Born in the kula of Takṣaka, listed by Sūta among those offered in the snake sacrifice of Janamejaya 1. 52. 8, 7, 9.


_______________________________
*7th word in left half of page p46_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मूक&oldid=446226" इत्यस्माद् प्रतिप्राप्तम्