मूट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूटः [mūṭḥ] मूटकः [mūṭakḥ] मूडकः [mūḍakḥ], मूटकः मूडकः A basket, bundle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूट m. or n. a basket or bundle Ka1ran2d2. (See. मुट).

"https://sa.wiktionary.org/w/index.php?title=मूट&oldid=360383" इत्यस्माद् प्रतिप्राप्तम्