मूढ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूढः, त्रि, (मूह + क्तः ।) मूर्खः । इत्यमरः । ३ । १ । ४८ ॥ (यथा, पञ्चदश्याम् । ७ । १० । “अन्योन्याध्यासरूपेण कूटस्थाभासयोर्वपुः । एकीभूय भवेन्मुख्यस्तत्र मूढैः प्रयुज्यते ॥”) बालः । तन्द्रितः । इति मेदिनी । ढे, ३ ॥ जडः । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूढ वि।

मूर्खः

समानार्थक:अज्ञ,मूढ,यथाजात,मूर्ख,वैधेय,बालिश,मूर्छित,मन्द,पृथग्जन,डिम्भ,बाल

3।1।48।1।2

अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः। कदर्ये कृपणक्षुद्रकिम्पचानमितम्पचाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूढ¦ त्रि॰ मुह--क्त।

१ मूर्खे अमरः।

२ बाले

३ तन्द्रिते मेदि॰

४ भडे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूढ¦ mfn. (-ढः-ढा-ढं)
1. Foolish, ignorant.
2. Cold, apathetic, stupid.
3. Perplexed, in doubt.
4. Deceived, erring. m. (-ढः)
1. An idiot, a fool.
2. A sluggard. E. मुह् to be foolish, aff. क्त, form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूढ [mūḍha], p. p. [मुह्-क्त]

Stupefied, infatuated; मूढाः शोणितगन्धेन निपेतुर्धरणीतले Rām.6.52.15; प्रत्यासन्नविपत्तिमूढ- मनसां प्रायो मतिः क्षीयते Pt.2.4.

Perplexed, bewildered, confounded, at a loss; किंकर्तव्यतामूढः 'being at a loss what to do'; so ह्रीमूढ Me.7.

Foolish, silly, dull, stupid, ignorant; अल्पस्य हेतोर्बहु हातुमिच्छन् विचारमूढः प्रतिभासि मे त्वम् R.2.47.

Mistaken, erring, deceived, gone astray.

Abortive.

Confounding. -ढः A fool, blockhead, dolt, an ignorant person; मूढः परप्रत्ययनेयबुद्धिः M.1.2. -ढाः (m. pl.) An epithet of the elements in the Sāṅkhya philosophy. -ढम् confusion of mind.-Comp. -आत्मन् a.

stupefied in mind.

foolish, stupid, silly.

गर्भः a dead foetus.

difficult delivery.

ग्राहः a wrong notion, misconception, misapprehension. मूढग्राहेणात्मनो यत् पीडया क्रियते तपः Bg.17.19.

infatuation. -चेतन, -चेतस् a. foolish, silly, ignorant; अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम् R.8. 88. -धी, -बुद्धि, -मति a. foolish, stupid, silly, simple; व्रजन्ति ते मूढधियः पराभवम् Ki.1.3. -प्रभुः, -श्रेष्ठः the greatest block-head. -वात a. caught in a storm; महार्णवे नौरिव मूढवाता Rām.5.28.8. -सत्त्व a. infatuated, insane.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूढ mfn. stupefied , bewildered , perplexed , confused , uncertain or at a loss about( loc. or comp. ) AV. etc. etc.

मूढ mfn. stupid , foolish , dull , silly , simple Mn. MBh. etc.

मूढ mfn. swooned , indolent L.

मूढ mfn. gone astray or adrift A1s3vGr2.

मूढ mfn. driven out of its course (as a ship) R.

मूढ mfn. wrong , out of the right place (as the fetus in delivery) Sus3r.

मूढ mfn. not to be ascertained , not clear , indistinct A1past. R.

मूढ mfn. perplexing , confounding VP.

मूढ m. a fool , dolt MBh. Ka1v. etc.

मूढ m. pl. (in सांख्य) N. of the elements Tattvas.

मूढ n. confusion of mind Sarvad.

मूढ मूढ-गर्भetc. See. col. 2.

"https://sa.wiktionary.org/w/index.php?title=मूढ&oldid=503564" इत्यस्माद् प्रतिप्राप्तम्