मूढः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूढः, त्रि, (मूह + क्तः ।) मूर्खः । इत्यमरः । ३ । १ । ४८ ॥ (यथा, पञ्चदश्याम् । ७ । १० । “अन्योन्याध्यासरूपेण कूटस्थाभासयोर्वपुः । एकीभूय भवेन्मुख्यस्तत्र मूढैः प्रयुज्यते ॥”) बालः । तन्द्रितः । इति मेदिनी । ढे, ३ ॥ जडः । इति हेमचन्द्रः ॥

"https://sa.wiktionary.org/w/index.php?title=मूढः&oldid=158520" इत्यस्माद् प्रतिप्राप्तम्