मूत्रलम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूत्रलम्, क्ली, (मूत्रं लाति आदत्ते वर्द्धयतीत्यर्थः । ला + कः ।) त्रपुषम् । इति शब्दचन्द्रिका ॥ मूत्रवर्द्धके, त्रि ॥ (यथा, सुश्रुते । सूत्र- स्थाने । ४५ अः । “जाम्बवो बद्धनिस्यन्दस्तुवरो वातकोपनः । तीक्ष्णः सुरासवो हृद्यो मूत्रलः कफवातनुत् ॥”)

"https://sa.wiktionary.org/w/index.php?title=मूत्रलम्&oldid=158537" इत्यस्माद् प्रतिप्राप्तम्