मूत्राघात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूत्राघातः, पुं, (मूत्रस्याघातो निरोधो येन ।) प्रस्रावरोधकरोगविशेषः । अथ मूत्राघातस्य विप्रकृष्ट सन्निकृष्टञ्च निदानं संख्याञ्चाह । “प्रायोमूत्रविघाताद्यैर्व्वातकुण्डलिकादयः । जायन्ते कुपितैर्दोषैर्मूत्राघातास्त्रयोदश ॥” मूत्रविघाताद्यैरित्याद्यशब्देन पुरीषशुक्रादिवेग- विघातानां रूक्षाशनादीनाञ्च ग्रहणम् । मूत्र- महार्द्रकं तालफलास्थिमज्जा हरीतकीकोमलनारिकेलम् ॥ गुवाकखर्ज्जूरकनारिकेल- तालद्रुमाणामपि मस्तकानि । यथामलं सर्व्वमिदञ्च मूत्रा- घातातुराणां हितमावहन्ति ॥ विरुद्धानि च सर्व्वाणि व्यायामं मार्गशीलनम् । रूक्षं विदाहिविष्टम्भिव्यायामं वेगधारणम् । करीरं वमनञ्चापि मूत्राघाती विवर्ज्जयेत् ॥” इति वैद्यकपथ्यापथ्यविधिग्रन्थे मूत्राघाताधि- कारे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूत्राघात¦ पु॰ मूत्रमाहन्ति आ + हन--अण्। मूत्रहनन-कारिणि रोगभेदे।
“प्रायो मूत्रविघाताद्यैर्वातकुण्ड-लिकादयः। जायन्ते कुपितैर्दोषै मूत्राघातास्त्रयोदश” भावप्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूत्राघात¦ m. (-तः) Suppression of urine. E. मूत्र, and आघात impediment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूत्राघात/ मूत्रा m. urinary disease (of which 12 or 13 kinds) ib.

"https://sa.wiktionary.org/w/index.php?title=मूत्राघात&oldid=360773" इत्यस्माद् प्रतिप्राप्तम्