मूत्राशय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूत्राशयः, पुं, (मूत्रस्याशयः आधारः ।) नाभे- रधोदेशः । तत्पर्य्यायः । मूत्रपुटम् २ वस्तिः ३ । इति हेमचन्द्रः । २ । २७० ॥ (अथास्य विषयः । “मूत्राशये वा गुदमुष्कयोश्च शोफो रुजा मूत्रविनिग्रहश्च ॥” इति सुश्रुते उत्तरतन्त्रे ५५ अध्यायः ॥ यथा च तत्रैव निदानस्थाने ३ अध्याये । “एकसम्बन्धिनो ह्येते गुदास्थिविवरस्थिताः । मूत्राशयो मलाधारः प्राणायतनमुत्तमम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूत्राशय¦ पु॰

६ त॰। नामेरधोदेशे वस्तिनामकस्थाने भावप्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूत्राशय¦ m. (-यः)
1. The bladder.
2. The lower belly, the pubic region. E. मूत्र urine, and आशय place.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूत्राशय/ मूत्रा m. -uurinary-receptacle ib.

मूत्राशय/ मूत्रा m. the belly or , bladder L.

"https://sa.wiktionary.org/w/index.php?title=मूत्राशय&oldid=360798" इत्यस्माद् प्रतिप्राप्तम्