मूर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर [mūra], a. Ved.

Stupefied, bewildered.

Foolish, silly, stupid.

Destroying, killing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर mf( आ)n. (either = मूढor fr. मॄ)dull , stupid , foolish RV. Pan5cavBr.

मूर mfn. (fr. 1. मू= मीव्)rushing , impetuous (said of इन्द्र's horses) RV. iii 43 , 6 ( Sa1y. = मारक).

मूर n. (prob. also fr. 1. मूand meaning " something firm and fixed " See. Ka1s3. on Pa1n2. 8-2 , 18 )= मूल, a root AV. i , 28 , 3.

"https://sa.wiktionary.org/w/index.php?title=मूर&oldid=360854" इत्यस्माद् प्रतिप्राप्तम्