मूर्खता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्खता, स्त्री, (मूर्खस्य भावः । मूर्ख + “तस्य भावस्त्वतलौ ।” ५ । १ । ११९ । इति तल् टाप् ।) मूर्खत्वम् । यथा, -- “अदाता वंशदोषेण कर्म्मदोषाद्दरिद्रता । उन्मादो मातृदोषेण पितृदोषेण मूर्खता ॥” इति चाणक्यम् ॥ “अष्टम्यां नारिकेलभक्षणे मूर्खत्वं यथा, -- “कलङ्की जायते विल्वे तिर्य्यग् योनिश्च निम्बके । ताले शरीरनाशः स्यान्नारिकेले च मूर्खता ॥” इति तिथ्यादितत्त्वम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्खता [mūrkhatā] त्वम् [tvam] मूर्खिमन् [mūrkhiman], त्वम् मूर्खिमन् m. Stupidity, folly, silliness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्खता/ मूर्ख--ता f.

"https://sa.wiktionary.org/w/index.php?title=मूर्खता&oldid=360873" इत्यस्माद् प्रतिप्राप्तम्