मूर्च्छन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्च्छन¦ nf. (-नं-नी)
1. Fainting syncope, swooning, meeting.
2. Vehe- mence growth, increase.
3. Causing insensibility, (applied to one of the five arrows of KA4MA.)
4. Calcining quicksilver with sulphur, &c. f. (-ना)
1. The rise and fall of sounds in music.
2. Modula- tion, melody. E. मूर्च्छ् to faint, to become insensible, aff. ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्च्छन [mūrcchana], a. (-नी f.)

Stupefying insensibility or stupor (an epithet applied to one of the five arrows of Cupid).

Increasing, augmenting, strengthening. -नम्, -ना [मुर्च्छ-युच्]

Fainting, swooning.

Prevalence, growth, increase (usuallyn. in this sense); अनुकर्षं च निष्कर्षं व्याधिपावकमूर्च्छनम् Mb. 2.13.13.

A process in metallic preparation, calcining quicksilver with sulphur; cf. मूर्च्छा (3) also.

(In music) The rising of sounds, an intonation, a duly regulated rise and fall of sounds conducting the air and the harmony through the keys in a pleasing manner, changing the key or passing from the key to another; modulation, melody; स्फुटीभवद्ग्रामविशेषमूर्च्छनाम् Si.1.1; भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती Me.88; वर्णानामपि मूर्च्छनान्तरगतं तारं विरामे मृदु Mk.3.5; सप्त स्वरास्त्रयो ग्रामा मूर्च्छनाश्चैकविंशतिः Pt.5.54; (मूर्च्छा or मूर्च्छना is thus defined: क्रमात् स्वराणां सप्तानामारोहश्चावरोहणम् । सा मूर्च्छेत्युच्यते ग्रामस्था एताः सप्त सप्त च ॥ see Malli. on Śi.1.1 for further information); 'यत्रैव स्युः स्वराः पूर्णा मूर्च्छना सेत्युदाहृता' com. on Rām.1.4.1.

"https://sa.wiktionary.org/w/index.php?title=मूर्च्छन&oldid=360946" इत्यस्माद् प्रतिप्राप्तम्