सामग्री पर जाएँ

मूर्च्छा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्च्छा, स्त्री, (मूर्च्छ् + “गुरोश्च हलः ।” ३ । ३ । १०३ । इति अः टाप् ।) संमोहः । तत्पर्य्यायः । कश्मलम् २ मोहः ३ । इत्यमरः । २ । ८ । १०९ । मूर्च्छनम् ४ । इति शब्दरत्नावली ॥ मूर्च्छायः ५ । अथ मूर्च्छाधिकारः । तत्र मूर्च्छाया निदानपूर्ब्बिकां संप्राप्तिमाह । “क्षीणस्य बहुदोषस्य विरुद्धाहारसेविनः । वेगाघातादभिघाताद्धीनसत्त्वस्य वा पुनः ॥ करणायतनेषूग्रा वाह्येष्वभ्यन्तरेषु च । निविशन्ते यदा दोषास्तदा मूर्च्छन्ति मानवाः ॥” बहुदोषस्य अधिकदोषस्य । न त्वनेकदोषस्य तदा मूर्च्छा त्रिदोषजैव स्यात् तथवास्तु को वस्तमूत्रेण संपिष्टं नस्यं तन्द्रानिवारणम् ॥” श्वेतमरिचं सिग्रुबीजम् । “शुण्ठीकणागस्तिरसोषणानि नस्येन तन्द्राधिजयोल्वणानि । क्षुद्रामृतापौष्करनागराणि भार्गीशिवाभ्यां क्वथितानि पानात् ॥” शिवा हरीतकी । इति मूर्च्छाभ्रमतन्द्राति- निद्रासंन्यासाधिकारः । इति भावप्रकाशः ॥ (अथास्यां पथ्यविधिः । “सेकावगाहौ मणयः सहाराः शीताः प्रदेहा व्यजनानिलश्च । शीतानि पानानि च गन्धवन्ति धारागृहं शीतमरीचिरोचिः ॥ धूमोऽञ्जनं लावणमस्रमोक्षो दाहश्च सूचीपरितोदनानि । रोम्नां कचानामपि कर्षणानि नखान्तपीडा दशनोपदंशः ॥ नासामुखद्बारमरुन्निरोधो विरेचनच्छर्द्दनलङ्घनानि । क्रोधो भयं दुःखकरी च शय्या कथा विचित्रा च मनोहरा च ॥ छायानभोऽम्भःशतधौतसर्पि- र्मृदूनि तिक्तानि च लाजमण्डः । जीर्णा यवा लोहितशालयश्च कौम्भं हविर्मुद्गसतीनयूषाः ॥ धन्वोद्भवा मांसरसाश्च रागाः सषाडवा गव्यपयः सिता च । पुराणकुष्माण्डपटोलमोच- हरीतकीदाडिमनारिकेलम् ॥ मधूकपुष्पाणि च तण्डुलीय उपोदिकान्नानि लघूनि चापि । प्रनीरनीरं सितचन्दनानि कर्पूरनीरं हिमवालुका च ॥ अत्युच्चशब्दोऽद्भुतदर्शनानि गीतानि वाद्यान्यपि चोत्कटानि । श्रमः स्मृतिश्चिन्तनमात्मबोधा- धैर्य्यञ्च मूर्च्छावति पथ्यवर्गः ॥” अथापथ्यविधिः । “ताम्बूलं पत्रशाकानि दन्तघर्षणमातपम् । विरुद्धान्यन्नपानानि व्यवायं स्वेदनं कटुम् । तृड्निद्रयोर्वेगरोधं तक्रं मूर्च्छामयी त्यजेत् ॥” इति वैद्यकपथ्यापथ्यविधौ मूर्च्छाधिकारे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्च्छा¦ स्त्री मुर्च्छ--भावे अङ्।

१ मोहे अमरः।

२ अनिद्रा-यामपि बाह्येन्द्रिय व्यापारशून्यावस्थायां
“क्षीणस्य बहु-दोषस्य विरुद्धाहारसेविनः। वेगाघातादभिघातात्हीनसत्त्वस्य वा पुनः। करणायतनेषूग्रा याह्येष्वाभ्यन्तरेषु च। निविशन्ते यदा दोषास्तदा मूर्च्छन्तिमानवाः” भावप्र॰।

३ वृद्धौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्च्छा¦ f. (-र्च्छा)
1. Fainting, loss of consciousness or sense.
2. Delusion.
3. A particular process in calcining metals. E. मूर्च्छा to be faint, affs. अङ् and टाप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्च्छा [mūrcchā], [मुर्च्छ्-भावे अङ्]

Fainting, swooning; प्रहार- मूर्च्छापगमे R.7.44.

Spiritual ignorance or delusion.

A process in calcining metals; मूर्च्छां गतो मृतो वा निदर्शनं पारदो$त्र रसः Bv.1.82.

The rising of sounds &c.; see मूर्च्छन (4) above.

Growth, increase. -Comp. -अपगमः the passing off of fainting. -आक्षेपः (in Rhet.) expressing strong dissent by a swoon; इति तत्कालसम्भूत- मूर्च्छयाक्षिप्यते गतिः । कान्तस्य कातराक्ष्या यन्मूर्च्छाक्षेपः स ईदृशः ॥ Kāv.2.154. -परिप्लुत, -परीत a. unconscious, fainted away.

"https://sa.wiktionary.org/w/index.php?title=मूर्च्छा&oldid=360956" इत्यस्माद् प्रतिप्राप्तम्