सामग्री पर जाएँ

मूर्च्छित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्च्छितः, त्रि, (मूर्च्छास्य संजाता । मूर्च्छा + तारकादित्वात् इतच् ।) मूर्च्छायुक्तः । तत्- पर्य्यायः । मूर्त्तः २ मूर्च्छालः ३ । इत्यमरः । २ । ६ । ६१ ॥ (यथा, भट्टौ । ६ । २३ । “तथाभ्यषिक्तवारीणि पितृभ्यः शोकमूर्च्छितः ।”) उच्छयः । मूढः । इति मेदिनी ॥ वृद्धः । इत्य- जयः ॥ (व्याप्तः यथा, रामायणे । २ । ११४ । १९-२० ॥ “किं नु खल्वद्य गम्भीरो मूर्च्छितो न निशाम्यते । यथापुरमयोध्यायां गीतवादित्रनिस्वनः ॥ वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छितः । चन्दनागुरुगन्धश्च न प्रवाति समन्ततः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्च्छित वि।

मूर्च्छावान्

समानार्थक:मूर्च्छाल,मूर्त,मूर्च्छित

2।6।61।2।7

न्युब्जो भुग्ने रुजा वृद्धनाभौ तुन्दिलतुन्दिभौ। किलासी सिध्मलोऽन्धोऽदृङ्मूर्च्छाले मूर्तमूर्च्छितौ॥

वैशिष्ट्यवत् : मूर्च्छा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्च्छित¦ त्रि॰ मूर्च्छा जातास्य तार॰ इतच्।

१ मूर्च्छायुक्ते

२ वृद्धे

३ उच्छ्रिते च मेदि॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्च्छित [mūrcchita], p. p. [मूर्च्छा जाता अस्य तार˚ इतच्, मूर्च्छ्-क्त-वा]

Fainted, swooning, insensible; मुग्धा कान्तस्य यात्रोक्ति- श्रवणादेव मूर्च्छिता Kāv.2.153.

Foolish, stupid, silly.

Increased, augmented; जयारवक्ष्वेडितनादमूर्च्छितः Ki.14. 29.

Made violent, intensified.

Perplexed, bewildered.

Filled; वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छितः Rām. 2.114.2;6.56.2.

Calcined.

Rising upwards, lofty.

Reflected; Śataślokī 53. -तम् A kind of song or air.

"https://sa.wiktionary.org/w/index.php?title=मूर्च्छित&oldid=360971" इत्यस्माद् प्रतिप्राप्तम्