मूर्च्छ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्च्छ् [mūrcch], 1 P. To increase; सुखस्य रूपान्तरमेव मूर्च्छतः चिरस्य निद्रामथ गच्छतः स्म तौ Rām. Ch.2.9; मूर्च्छन्मोहमहर्षिहर्ष- विहित ...... K. P.; see मुर्च्छ्.

"https://sa.wiktionary.org/w/index.php?title=मूर्च्छ्&oldid=360976" इत्यस्माद् प्रतिप्राप्तम्